स्कैनिंग ततः मातु: नयनादेव्या: दर्शनम्
प्रथमं क्रमवीक्षणं (स्कैनिंग) तत: मातु: नयनादेव्या: दर्शनम् श्रीनयनादेवीशक्तिपीठे नूतनप्रणाल्या: आरंभस्य सज्जता हिमसंस्कृतवार्ता- श्रीनयनादेवी जी। उत्तरभारतस्य सुप्रसिद्धे शक्तिपीठे श्रीनयनादेव्यां भविष्ये मातु: दर्शनार्थं आगच्छतां प्रत्येकं भक्तस्य सम्यक् क्रमवीक्षणं कृत्वा एव मन्दिरस्य दर्शनार्थं…
पहाड़ी गल्लां – दोस्ती जोड़ी राख
पहाड़ी गल्लां "दोस्ती जोड़ी राख" ज्यादा क्यूं सोचो ए , इच्छा ही थोड़ी राख । दुःखा चे ना रोया कर, तार उब्बे जोड़ी राख। नींवां हुई के चल यारा, घमण्ड…
यूनिसेफ दिवस: (Unicef Day)
यूनिसेफ दिवस: डॉ नरेन्द्रराणा सिरमौर: । संयुक्तराष्ट्रसङ्घस्य बालकोष: अथवा यूनिसेफ इत्यस्य स्थापनायाः प्रारम्भिकम् उद्देश्यं द्वितीयविश्वयुद्धे नष्टानां राष्ट्राणां बालकानां कृते भोजनस्य स्वास्थ्यसेवाया: प्रदानञ्चासीत् । १९४६ तमे वर्षे दिसम्बरमासस्य ११ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य…
हिमाचले दी शान बाबा पहाड़ी गांधी
हिमाचले दी शान बाबा पहाड़ी गांधी ए डाडे दी रियासता दी शान गांधी ए।। अस्सी दे दशक विच्च डाडे सीबे जमी के प्रेमरी स्कूला विच्च पढ़ी लिखी करी के। छोटिया…
रावणस्य शक्त्या लक्ष्मणः मूर्च्छितः- श्रीरामायणकथा
श्रीरामायणकथा लङ्काकाण्डम्। (ऊनपञ्चाशत्तमः सर्गः) (चतुर्थः खण्डः) एवमेव बहुकालं यावत् रामरावणयोः युद्धम् अभवत् किन्तु तौ उभावपि अपराजितौ आस्ताम्। यमराजवत् तौ उभावपि वीरौ एवमेव बाणान् क्षिपतः स्म यस्मात् प्राणिनः त्रस्ताः अभवन्। तयोः…
दिल्लीनगरे १० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया इत्यस्य आयोजनम्
१० दिसम्बरतः १७ दिसम्बरपर्यन्तं पैरा खेलो इण्डिया
कर्ण– शकुनि–दुर्योधनादीनां गर्व हरणम्
दुर्योधनः वनवासप्राप्तानां पाण्डवानां अपमानार्थं योजना कृतवान् । सः कर्णशकुनी इत्यादिभिः,पत्नीभिः सह वनम् अगच्छत्। एकदा दुर्योधनः तै: सह सरसि स्नानं करोति स्म तस्मिन्नेव समये चित्रसेनः नामक: गन्धर्वराजः अपि सरोवरस्य तटे स्थितः…
अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं “बड़े मियां छोटे मियां”
हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारम् अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं "बड़े मियान् छोटे मियान्" इति अद्यकाले वार्तायां वर्तते। आगामिवर्षे एतत् चलचित्रं प्रदर्शितं भविष्यति। एतत् एक्शन् चलचित्रम् अस्ति, चलचित्रस्य चित्रोतलनञ्च…
केलाङ्ग इत्यस्य तापमानं न्यूनतमम्, सिस्सौ हिमदर्शनार्थं पर्यटकानाम् समूहा:- हिमाचलपर्यटनम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलपर्यटनम्।। हिमाचलप्रदेशस्य उच्चपर्वतीयक्षेत्रेषु केलाङ्ग- मनालीनगरयोः न्यूनतमं तापमानं पुनः माइनस- पर्यन्तं प्राप्तम् अस्ति। गुरुवासरे रात्रौ केलाङ्गनगरे न्यूनतमं तापमानं ५.९, समदोक्षेत्रे न्यूनतमं ४.५, न्यून- ०.८, मनालीनगरे न्यून- ०.८, कल्पायां-०.६,…
सर्वकारेण ३६५ दिवसेषु ३६५ निर्णयाः कृताः- मुख्यमन्त्री हिमाचलप्रदेशः
हिमसंस्कृतवार्ता- शिमला। मुख्यमन्त्री हिमाचलप्रदेशः सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण १० प्रतिज्ञासु तिस्र: प्रतिज्ञा: पूर्णाः कृताः। पुरातनवृत्तियोजना पुनर्स्थापिता अस्ति। पुरातनवृत्तियोजनायाः व्याप्तेः १ लक्षं ३६ सहस्रकर्मचारिणः आगताः सन्ति। ६८० कोटिरूप्यकाणां बजटेन राजीवगान्धी- स्वरोजगार-…

