सुक्खूमन्त्रिमण्डलविस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ
सुक्खूमन्त्रिमण्डल विस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ राजभवने शपथं गृहीतवन्तौ हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य सुखविन्दरसिंहसुक्खो: मन्त्रिमण्डले द्वौ अपि मन्त्रिणौ प्रविष्टौ। मंगलवासरे सायं बिलासपुरतः राजेशधर्माणी, काङ्गड़ातः यादविन्द्रगोमा च मन्त्रिमण्डले सम्मिलिताः। सायं…
Sensex ; सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः,
Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः न्यूनः अभवत् । (हिमसंस्कृतवार्ताः - दिलीप: (नादौनम्) मगल्वास्रे सेन्सेक्सस्य टीसीएस, विप्रो, आईटीसी इत्यादीनि कम्पनयः १ प्रतिशतं लाभं प्राप्य…
भजनलाल शर्मा राजस्थानस्य नवीनः मुख्यमन्त्री
भजनलाल शर्मा राजस्थानस्य नवीनः मुख्यमन्त्री, दिया कुमारी प्रेमचन्दवैरवा च उपमुख्यमन्त्रिणौ चितौ, १५ दिसम्बर् दिनाङ्के शपथग्रहणम् भाजपा दलः भजनलालशर्मां राजस्थानस्य मुख्यमन्त्री चित्वा सर्वान् आश्चर्यचकितं कृतवान्। मंगलवासरे जयपुरे भाजपा पर्यवेक्षकः राजनाथसिंहः, विनोद…
‘विकसितभारतम् २०४७ : युवावाणी’ इति उपक्रमस्य शुभारम्भः
'विकसितभारतम् २०४७: युवावाणी' इति उपक्रमस्य शुभारम्भः प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् भारताय अयमेव उचितः समयः वर्तते अपि च युवकैः विकसितभारताय अस्य अमृतकालस्य उपयोग: करणीय। दृश्यश्रव्य इति अन्तर्जालीयमाध्यमेन 'सप्तचत्वारिंशदधिक- द्विसहस्रतमं विकसितभारतम्ः युवकानां…
सर्वोच्चन्यायालयेन अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम्
सर्वोच्चन्यायालयेन केन्द्रसर्वकारस्य अनुच्छेद ३७० इत्यस्य निरस्तीकरणस्य निर्णयस्य समर्थनं कृतम् एकस्मिन् ऐतिहासिक-निर्णये सर्वोच्चन्यायालयेन संविधानस्य अनुच्छेदस्य सप्तत्यधिक त्रिशतं इत्यस्य निरसनस्य केन्द्रप्रशासनस्य निर्णयः यथावत् स्थापितः अस्य अनुच्छेदस्य अन्तर्गतं पूर्ववर्तिने जम्मू-कश्मीर- राज्याय विशेषाधिकारः प्रदत्तः…
सिक्किम-राज्यस्य त्रिदिवसीययात्रायां बौद्धधर्मगुरु दलाईलामा
त्रिदिवसीयां सिक्किम-राज्यस्य यात्रायां बौद्धधर्मगुरु दलाईलामा मुख्यमन्त्री प्रेमसिंहतामांगेन कृतम् हार्दं स्वागतम् वार्ताहर: - परशुराम ढकाल: सिक्किम । १३ वर्षाणामनन्तरं परमपूज्यः १४तमः दलाईलामा सिक्किमराज्यस्य त्रिदिवसीययात्रायां कृते राज्यराजधानीम् आगतवान्। गन्तोकनगरस्य लिबिङ्ग सैन्यहेलीपैड् इत्यत्र…
मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री
मोहन_यादवः मध्यप्रदेशस्य नूतनः मुख्यमन्त्री मध्यप्रदेशस्य नूतनः मुख्यमन्त्री मोहनयादवः भविष्यति। सोमवासरे विधायकदलस्य संगोष्ठ्यां मोहनयादवस्य नाम घोषितम्। एतेन सह नरेन्द्रसिंहतोमरः सभापतिः कृतः अस्ति। मध्यप्रदेशे उपमुख्यमन्त्रिणौ द्वौ इपि चितौ। जगदीशदेवड़ा राजेन्द्रशुक्ला च उपमुख्यमन्त्रिणौ…
संस्कृत शब्दकोशः- सुधा साठ्ये
संस्कृत शब्दकोशः यदा वयं संस्कृतस्य विषये वदामः तदा प्राकृत-पाली-भाषायाः अन्ययोः शास्त्रीयभाषयोः अपि प्रभावः भवति । कालक्रमस्य विषये यास्कः, निघन्टु:, निरुक्तादय: लेखकाः ईपू सप्तमशताब्द्याः सन्ति । पाणिने: तिथिः प्रायः षट् शताब्दी…
विष्णुदेव साय छत्तीसगढ़स्य अग्रिममुख्यमंत्री
विष्णुदेव साय छत्तीसगढ़स्य अग्रिममुख्यमंत्री नवनिर्वाचितानां चतुःपञ्चाशत् विधायकानां संगोष्ठ्यां विधायक-दलस्य नेतृरूपेण चितः। पूर्वकेन्द्रीयमन्त्री विष्णु-देव-साय: छत्तीसगढ़- राज्यस्य अग्रिममुख्यमंत्री भविष्यति। विगत- दिवसे रायपुरे केंद्रीयपर्यवेक्षकाणाम् अर्जुनमुंडा-सर्बानन्द सोनोवाल-दुष्यन्तकुमारगौतमानां समक्षं भाजपा-दलस्य नवनिर्वाचितानां चतुःपञ्चाशत् विधायकानां संगोष्ठ्यां विष्णुदेवः…
गौमाता भारतीयसनातनधर्मदृष्ट्या
भारतीय-सनातनधर्मदृष्ट्या गौः जननी (गौमाता) वर्तते -- नारदोपाध्यायः । भारतीयसंस्कृत्याः, सभ्यतायाः च उत्थान-विकासादिषु नानाक्षेत्रेषु च गोमातृस्थानं सर्वश्रेष्ठं मन्यते, एतस्य प्रमाणं श्रुतिः, स्मृतिः, पुराणम्, इतिहासः, आधुनिक-साहित्यम् इत्यादिषु सर्वत्र उपलभ्यते । गोमातुः स्थानम्…

