स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्
स्वर्वेदमन्दिरम्- प्रधानमन्त्रिणा वाराणस्याः उमरहायां नवनिर्मितस्य स्वर्वेद- महामन्दिरस्य उद्घाटनं कृतम्। प्रधानमन्त्रिणा नरेन्द्र-मोदिना उक्तं यत् विकसित- भारतस्य कृते महिलानां, यूनां, कृषकाणां, निर्धनानां च विकासः अपेक्षते। सर्वकारः विकसित- भारत- संकल्प- यात्रायाः माध्यमेन प्रत्येक-…
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः
श्री श्री माधवदेवः असमीया- जातीय- जीवनस्य पुरोधाः असमीया-जातीय-जीवनस्य संस्कृत्याः च मूलाधार- निर्माता, असमीया-साहित्यस्य अन्यतमः स्रष्टा, नववैष्णवधर्मस्य एकान्तसाधकः, महापुरुष- शङ्करदेवेन सह समभावेन संलग्नः सज्जनः हि महापुरुषः माधवदेवः इति नाम्ना प्रसिद्धः, सुस्मरणीयश्च।…
श्रीरामकथा :-मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः
श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः। (द्वितीयः खण्डः) हे शूर! तत्र विशल्यकरणी, सावर्ण्यकरणी, सञ्जीवकरणी तथा च सन्धानी इति नाम्ना चत्वारि औषधानि सन्ति। लक्ष्मणस्य…
प्रतिभा पाटिल भारतस्य प्रथमा महिला राष्ट्रपतिः, स्त्रीणां कृतेऽस्ति प्रेरणा
प्रतिभा पाटिल महोदया अष्ठाविंशतितमे एव वयसि शासिकात्वेन निर्वाचिता अभवत् । त्रयोविंशतितमे वयस्येव सहसचिवा (उप) भूत्वा अनेकान् विभागान् निरवहत् । स्त्रीशिक्षणं , तथा सहकारान्दोलनम् एतस्याः आसक्ते: क्षेत्रम् आसीत् ।जुलाय् २५ २००७…
अल्पसंख्यक: अधिकारदिवस:
अल्पसंख्यक: अधिकारदिवसः डॉ नरेन्द्रराणा सिरमौर: । भारते अल्पसंख्यकाधिकारदिवसः अल्पसंख्यकसमुदायानाम् अधिकारानां रक्षणार्थं प्रतिवर्षं दिसम्बरमासस्य अष्टादशदिनाङ्के आचर्यते। अवधेयं वर्त्तते यत् प्रत्येकस्मिन् राष्ट्रे भिन्नाः जातीयभाषिकधार्मिका: अल्पसंख्याकाः समूहाः सन्ति । भारतस्य संविधानेन सर्वेषां नागरिकानां…
संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता
संस्कृत भारती -: हरियाणाराज्ये संस्कृतभारत्या: प्रान्तगोष्ठी जाता संस्कृतभारती हरियाणा (न्यासः) द्वारा करनालस्थे विवेकानन्दविद्यालये प्रान्तगोष्ठी दिसम्बरमासस्य 16-17 दिनाङ्कयोःअभवत्।_ कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत् । दीपप्रज्वलनसमये अखिलभारतसहसङ्घनमन्त्री श्रीमान् जयप्रकाशगौतमः उपस्थितः आसीत् । अस्मिन्…
अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति
अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: - जगदीश डाभी मुम्बई । बॉलीवुड-महानायक-अमिताभ बच्चनः सम्प्रति: केबीसी अर्थात् 'कौन बनेगा करोडपति श्रृंखला - १५' इत्यस्य आतिथ्यं कुर्वन्…
अभिनेत्री कंगना रनौत जगतप्रकाशनड्डावर्येण सह अमिलत्
अभिनेत्री कंगना रनौत जगतप्रकाशनड्डावर्येण सह अमिलत् पुनः राजनैतिकी चर्चा आरब्धा हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। बालीवुड अभिनेत्री कङ्गनारणौत कुल्लौ भाजपादलस्य राष्ट्रीयाध्यक्षेण जगतप्रकाशनड्डावर्येण सह मिलितवती। यद्यपि एतत् शिष्टाचारः इति कथ्यते, परन्तु भाजपादलस्य राष्ट्राध्यक्षस्य…
रुद्रप्रयागजनपदे “कालिदासस्य जन्मभू:” विषयेस्मिन् विद्वद्भि: प्रस्तुतम् अन्तर्जालीय-व्याख्यानम्
रुद्रप्रयागजनपदे "कालिदासस्य जन्मभू:" विषयेस्मिन् विद्वद्भि: प्रस्तुतम् अन्तर्जालीय-व्याख्यानम् वार्ताहर:- कुलदीपमैन्दोला। रुद्रप्रयाग। उत्तराखण्डसंस्कृताकादम्या, प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, च अन्तर्जालमाध्यमेन संस्कृतव्याख्यानमालाम् आयोज्यते। तस्याम् एव श्रृङ्खलायां अस्मिन् वर्षे अपि महाकविकालिदासजयन्तीमासमहोत्सवान्तर्गतं अन्तर्जालीयसंस्कृतव्याख्यानं आयोजितम् । आयोजनं…
अहिंसाभावः मनुष्यम् उद्धरति
अहिंसाभावः मनुष्यम् उद्धरति नारदपुराणे कयोश्चन दम्पत्योः एकः प्रसङ्गः आयाति । पतिः प्रतिदिनम् आखेटे रतः । सः वने विचरतः बहून् पशून् हतवान् । पत्युः अनेन पशुहिंसाजन्येन कार्येण पत्नी नितरां खिन्ना अभवत्…

