झाँसी-: मण्डलस्तरीयानां संस्कृतप्रतिभान्वेषणप्रतियोगितानां समायोजनम्
वार्ताहरः आचार्यदीनदयालशुक्ल
*उत्तरप्रदेशसर्वकारस्य भाषाविभागस्य अन्तर्गतं उत्तरप्रदेशसंस्कृतसंस्थान, लखनऊद्वारा १८ अगस्त बुधवासरे ओराईनगरे संस्कृतप्रतिभा खोजप्रतियोगिता २०२५ समायोजिता।*
श्रीआदर्शसंस्कृतमहाविद्यालय: उरई इत्यत्र आयोजिते कार्यक्रमे UP, CBSE, Sanskrit Board तः कक्षा षष्ठतः द्वादशपर्यन्तं ५० तः अधिकाः प्रतिभागिनः संस्कृतगीतं तथा संस्कृतसामान्यज्ञानप्रतियोगितायां (बालवर्गः), श्लोकान्तक्षरीप्रतियोगितायां, संस्कृतसामान्यज्ञानयुवावर्गप्रतियोगितायां भागं च गृहीतवन्तः। प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः विजेतारः कवचैः प्रमाणपत्रैः च सम्मानिताः। अन्येभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्रदत्तानि।
कार्यक्रमे मुख्यातिथि: आदरणीय: सदरविधायक: श्रीगौरीशंकरवर्मा एवं विशेषातिथित्वेन बुंदेलखण्ड विश्वविद्यालय: झांसीत: प्रोफेसर बी.बी प्रो.ज्योतिवर्मा उपस्थिताऽभवत् |
मण्डलप्रतियोगितायां संस्कृतप्रतियोगितायां झाँसी-जालौन-ललितपुर-नगरेभ्यः सर्वेषां बोर्डानां छात्राणां सहभागिता दृष्ट्वा साधु इति माननीयः विधायकः वर्माजी अवदत्। एषः ऐतिहासिकः क्षणः अस्ति। एवं प्रकारेण मण्डले निरन्तरतया संस्कृतस्पर्धाः भवेयुः। विभागे प्रथमद्वितीयस्थानं ये प्राप्नुयुः ते राज्यस्तरीयस्पर्धायां भागं गृह्णन्ति इति सः अवदत्।
प्रो०त्रिपाठी इत्यनेन उक्तं यत् एषः संस्कृतस्य युगः अस्ति। एताः स्पर्धाः बालकान् उत्साहं ददति, स्वप्रतिभां बहिः आनेतुं अवसरं च ददति । संस्थेऽयं लखनऊ इत्यस्य अतीवप्रशंसनीयं कार्यं करोति।
संभागसंयोजकः डी.वी.कॉलेज ओरायस्य सहायकप्रोफेसरः डॉ. सर्वेशकुमारशाण्डिल्यः अवदत् यत् संस्कृतगीतप्रतियोगितायां प्रथमस्थानं आधुनिकपब्लिकस्कूल झांसीयाः छात्रा अनिष्का अग्रवालः, द्वितीयस्थानं आनन्दीबाईहर्षेबालिका विद्यामन्दिरजालौनस्य छात्रा प्रज्ञा प्रजापतिः, तृतीयस्थानं च पङ्कजकुमार रायकवारेण प्राप्तवती उच्चप्राथमिक विद्यालयमौरानीपुरस्य प्राप्तवान्।
संस्कृतसामान्यज्ञानप्रतियोगितायां (बालवर्गे) प्रथमस्थानं सरस्वतीबालिकाविद्यामन्दिरझान्सीछात्रा लीना तथा आदर्शसंस्कृतमहाविद्यालयोरायस्य छात्रा आयुषपाण्डेयः द्वितीयस्थानं सरस्वतीबालिकाविद्यामन्दिरझान्सीछात्रेण सोनालेन तृतीयस्थानं च प्राप्तम् आनंदीबाई हर्षे बालिकाविद्यामंदिर जालाौनस्य छात्रा अनुप्रियालिटोरिया प्राप्तवती।
श्लोकान्तक्षरीप्रतियोगितायां श्री आदर्शसंस्कृतमहाविद्यालयस्य ओरायस्य दिव्यांशुमिश्रः प्रथमस्थानं प्राप्तवान्, अनुजकुमारः द्वितीयं स्थानं प्राप्तवान् ।
सामान्यज्ञानयुवावर्गप्रतियोगितायां झाँसी-नगरस्य आर्यकन्या-उपाधि-महाविद्यालयस्य छात्रा पायल-तिवारी, द्वितीयं स्थानं प्राप्तवती, उरई-नगरस्य डी.वी. कालेज इत्यस्य छात्रा कृतिकागोस्वामी तृतीयं स्थानमवाप्तवती।
निर्णायकरूपेण प्रख्याताः संस्कृतविदः डॉ. शालिग्रामशास्त्री, डॉ. सन्दीपद्विवेदि:, डॉ. शिवसम्पतद्विवेदि:, डॉ. मोनूमिश्र:, डॉ. शैलेन्दुशेखरवशिष्ठ:, डॉ. चतुर्भुजमिश्र:, डॉ. नीरजशुक्ल:, डॉ.शगुफ्ता निर्णायकरूपेण उपस्थिताः आसन्।
आयोजकसंस्थायाः प्राचार्यः श्री आदर्श संस्कृतमहाविद्यालयः रामनगर, उरई, मुख्यातिथिः निर्णायकः शिक्षकाः अभिभावकाः छात्राः च आभारं प्रकटितवान्।
अवसरेऽस्मिन् सुश्रीज्योति:, श्रीलक्ष्मीनारायणद्विवेदी, श्रीअखिलेशचतुर्वेदी, मोहितमिश्र:, रविशङ्करादय: शिक्षका एवं अभिभावका: समुपस्थिताः अभवन् |