हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः
हिमाचलस्य मित्राणि मुम्बई-अध्यायः (मुम्बई चैप्टर) आरब्धवन्तः मायानगर्य्यां हिमाचलीनां एकीकरणस्य उपक्रमः हिमसंस्कृतवार्ता- कार्यालयीय:…
संस्कृतप्रतियोगिता : राज्यस्तरीयप्रतियोगितासु हमीरपुरेन विजता विजयवैजयन्ती
संस्कृतप्रतियोगिता : हिमाचल-संस्कृत-अकादम्या बिलासपुरे आयोजिता: राज्यस्तरीया: संस्कृतप्रतियोगिता: सुसम्पन्ना: हमीरपुरजनपदेन प्राप्तं विजयवैजयन्ती पुरस्कार:…
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति
NPS एनपीएस-मध्ये निक्षिप्तानाम् कर्मचारिणां राशिं केन्द्रं राज्येभ्यः न दास्यति -संसदि सर्वकारस्य वक्तव्यम्…
डॉ. आस्था अग्निहोत्री इत्यस्याः पुस्तकविमोचनम्
उपमुख्यमन्त्रिण: पुत्र्या: डॉ. आस्था अग्निहोत्री वर्याया: पुस्तकस्य विमोचनम्, अन्तर्राष्ट्रीयन्यायस्य विषये महत्त्वपूर्णाः परामर्शा:…
पर्यावरणसंरक्षणे विद्यार्थिनां मुख्यभूमिका- आचार्या अनुपमा सिंह:
पर्यावरणसंरक्षणे विद्यार्थिनां मुख्यभूमिका- आचार्या अनुपमा सिंह: हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा सरदार- पटेल-…
(Ved) भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह:
ved भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह: विश्वदर्शनदिवसोपलक्ष्ये इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा आयोजिता…
सुक्खूमन्त्रिमण्डलविस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ
सुक्खूमन्त्रिमण्डल विस्तार : राजेश धर्माणी यादविन्द्रगोमा च मन्त्रिणौ राजभवने शपथं गृहीतवन्तौ हिमसंस्कृतवार्ता-…
स्कैनिंग ततः मातु: नयनादेव्या: दर्शनम्
प्रथमं क्रमवीक्षणं (स्कैनिंग) तत: मातु: नयनादेव्या: दर्शनम् श्रीनयनादेवीशक्तिपीठे नूतनप्रणाल्या: आरंभस्य सज्जता हिमसंस्कृतवार्ता-…
केलाङ्ग इत्यस्य तापमानं न्यूनतमम्, सिस्सौ हिमदर्शनार्थं पर्यटकानाम् समूहा:- हिमाचलपर्यटनम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। हिमाचलपर्यटनम्।। हिमाचलप्रदेशस्य उच्चपर्वतीयक्षेत्रेषु केलाङ्ग- मनालीनगरयोः न्यूनतमं तापमानं पुनः माइनस-…
सर्वकारेण ३६५ दिवसेषु ३६५ निर्णयाः कृताः- मुख्यमन्त्री हिमाचलप्रदेशः
हिमसंस्कृतवार्ता- शिमला। मुख्यमन्त्री हिमाचलप्रदेशः सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण १० प्रतिज्ञासु तिस्र: प्रतिज्ञा:…