अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः
अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते।…
राष्ट्रपतिः द्रौपदी मुर्मूः नवदिल्लां चतुर्नवतिः प्रख्यात कलाप्रवीणान् संगीतनाटकाकादमी पुरस्कारस्कारेण सम्मानितवती
राष्ट्रपतिः द्रौपदी मुर्मूः नवदिल्लां चतुर्नवतिः प्रख्यात कलाप्रवीणान् संगीतनाटकाकादमी पुरस्कारस्कारेण सम्मानितवती राष्ट्रपतिः द्रौपदीमुर्मूः…
कोलकातायां चतुःशोत्तर पञ्चदशसहस्र कोटितोप्यधिक- रुप्यकाणां सम्पर्कात्मक-विभिन्न परियोजनानां आधारशिलाम् उद्घाटनम् कृतं प्रधानमन्त्रिणा
कोलकातायां चतुःशोत्तर पञ्चदशसहस्र कोटितोप्यधिक- रुप्यकाणां सम्पर्कात्मक-विभिन्न परियोजनानां आधारशिलाम् उद्घाटनम् कृतं प्रधानमन्त्रिणा हिमसंस्कृतवार्ताः-…
प्रधानमंत्री नरेन्द्रमोदी हिमाचलाय उपहारद्वयं दत्तवान्, द्वयो: विद्युत्परियोजनयो: शिलान्यास:
प्रधानमंत्री नरेन्द्रमोदी हिमाचलाय उपहारद्वयं दत्तवान् ; ३८२ मेगावाट- सुन्नी जलबन्ध जलविद्युत्- परियोजनाया:…
प्रधानमन्त्री नरेन्द्रमोदी देशस्य प्रथमस्वदेशीय-प्रोटोटाइप-फास्ट-ब्रिडर-रिएक्टर्-मध्ये कोर-लोडिंग् इत्यस्य शुभारम्भस्य साक्षी अभवत्
कल्पकम्-नगरे देशस्य प्रथमे स्वदेशीय-प्रोटोटाइप-फास्ट-ब्रिडर-रिएक्टर्-मध्ये कोर-लोडिंग् इत्यस्य शुभारम्भस्य साक्षी अभवत् प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी…
ज्योतिरादित्यसिन्धिया लौहक्षेत्रे देशस्य प्रथमहरितहाइड्रोजनसंयंत्रस्य उद्घाटनं कृतवान्
इस्पातमन्त्री ज्योतिरादित्यसिन्धिया हरियाणायाः हिसारनगरे स्टेनलेस लौहक्षेत्रे देशस्य प्रथमहरितहाइड्रोजनसंयंत्रस्य उद्घाटनं कृतवान् केन्द्रीय-इस्पातमन्त्री ज्योतिरादित्यसिन्धिया…
अल्पसंख्यककार्यमन्त्री स्मृति ईरानी वर्ष २०२४ कृते हजमार्गदर्शिकाः अधिसूचितवती
अल्पसंख्यककार्यमन्त्री स्मृति ईरानी वर्ष २०२४ कृते हजमार्गदर्शिकाः अधिसूचितवती अल्पसंख्यककार्याणां मन्त्री स्मृति ईरानी…
केन्द्रीयमन्त्रिपरिषदः सभायां विकसितभारतस्य २०४७ तमस्य वर्षस्य दृष्टिपत्रस्य आगामिपञ्चवर्षस्य कार्ययोजनायाः विषये चर्चा
केन्द्रीयमन्त्रिपरिषदः सभायां विकसितभारतस्य २०४७ तमस्य वर्षस्य दृष्टिपत्रस्य आगामिपञ्चवर्षस्य कार्ययोजनायाः विषये चर्चा नवदिल्लीनगरे…
प्रधानमन्त्रिणा पश्चिमबंगाल-राज्ये पञ्चदशसहस्र- कोटि- रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनम्
प्रधानमन्त्री नरेन्द्रमोदी पश्चिमबंगाल- राज्ये पञ्चदशसहस्र- कोटि- रूप्यकाणां विकासात्मक- परियोजनानाम् उद्घाटनं विहितवान्। प्रधानमन्त्री…
‘भाजपा’ दलस्य लोकसभानिर्वाचनार्थं १९५ अभ्यर्थीनां प्रथमासूची प्रकाशिता, वाराणसीतः तृतीयवारं प्रधानमन्त्री
'भाजपा' दलस्य लोकसभानिर्वाचनार्थं १९५ अभ्यर्थीनां प्रथमासूची प्रकाशिता, वाराणसीतः तृतीयवारं प्रधानमन्त्री भारतीयजनता दलः…