Hotel Wildflower Hall : ओबरायसमूहाय एकवर्षाभ्यन्तरे निजातिथिगृहं रिक्तं कर्तुं सर्वोच्चन्यायालयस्य आदेश:
Hotel Wildflower Hall : ओबरायसमूहाय एकवर्षाभ्यन्तरे निजातिथिगृहं रिक्तं कर्तुं सर्वोच्चन्यायालयस्य आदेश: हिमसंस्कृतवार्ता-…
देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता
देशस्य श्रम-शक्ति-क्षेत्रे महिलानां सहभागिता प्रतिशतं त्रयो-विंशति-मित-तः समेध्य सप्तत्रिंशन्मिता जाता देशस्य श्रम- शक्ति-…
नवीनं भारतं वर्तमानपीठिकायै आधुनिक- शिक्षा- प्रदानार्थम् अधिकादधिकं व्ययं करोति- प्रधानमन्त्री श्रीनरेन्द्रमोदी
न्यू-इंडिया इति नवीनं भारतं वर्तमान पीठिकायै आधुनिक- शिक्षा- प्रदानार्थम् अधिकादधिकं व्ययं करोति-…
अमृतभारतम् रेलयानानि पञ्चाशत् मितानि अधिकानि प्रचालयितुं सर्वकारस्य अनुमोदनम्
अमृतभारतम् रेलयानानि पञ्चाशत् मितानि अधिकानि प्रचालयितुं सर्वकारस्य अनुमोदनम् अमृतभारतम् इत्याख्यानि रेलयानानि इतोऽपि…
राममन्दिरे दृष्टाः अरबपतिजनाः, द्ररिद्रः न दृष्टः- राहुलगान्धी
राममन्दिरे दृष्टाः अरबपतिजनाः, द्ररिद्रः न दृष्टः- राहुलगान्धी काङ्ग्रेसनेतुः राहुलगान्धिनः भारतजोड़ो न्याययात्रा शुक्रवासरे…
योगदर्शने शोधाय डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार:
योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार: वार्ताहर:-कुलदीपमैन्दोला। ऋषिकेश:। भारतस्य…
सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचिक-बन्धपत्र-योजना निरस्तीकृता
सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचिक-बन्धपत्र-योजना निरस्तीकृता सर्वोच्चन्यायालयेन राजनीतिकानुदानाय नैर्वाचनिक-बन्धपत्र-योजना निरस्तीकृता। शीर्ष-न्यायालयस्य पञ्चसमूहात्मक-न्यायाधीशानां एकेन पीठेन…
पर्वतात् आरभ्य राष्ट्रियमञ्चपर्यन्तं प्रतिध्वनन्ति हिमाचलस्य ग्रे-जल-प्रबन्धन-प्रयत्नाः
पर्वतात् आरभ्य राष्ट्रियमञ्चपर्यन्तं प्रतिध्वनन्ति हिमाचलस्य ग्रे-जल-प्रबन्धन-प्रयत्नाः हिमसंस्कृतवार्ता- शिमला। स्वच्छभारतमिशनग्रामीणहिमाचलप्रदेशस्य प्रवक्ता अवदत् यत्…
मुख्यमंत्रिणा सह अमिलत् मिस-अर्थ-इण्डिया-२०२२ राज्ये पर्यटनस्य प्रवर्धनार्थं सहकार्यं कर्तुं प्रकटिता इच्छा
मुख्यमंत्रिणा सह अमिलत् मिस-अर्थ-इण्डिया-२०२२ राज्ये पर्यटनस्य प्रवर्धनार्थं सहकार्यं कर्तुं प्रकटिता इच्छा हिमसंस्कृतवार्ता:-…
कृषकैः सह वार्तालापं कर्तुं सर्वकारः सर्वदा सज्जः अस्ति – अर्जुनमुण्डा
कृषकैः सह वार्तालापं कर्तुं सर्वकारः सर्वदा सज्जः अस्ति तथा च तेषां समस्यानां…