कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान
कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य आईएसएस इत्यत्र सम्प्राप्तवान हिमसंस्कृतवार्ता: -…
भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत,
भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत, राकेशशर्मणः अनन्तरं चतुर्षु दशकेषु अन्तरिक्षं गच्छन्प्रथमः भारतीयः…
CBSE इत्यनेन 2026 तः वर्षे द्विवारं 10 कक्षायाः बोर्डपरीक्षाः कर्तुं मानदण्डाः अनुमोदिताः
CBSE इत्यनेन 2026 तः वर्षे द्विवारं 10 कक्षायाः बोर्डपरीक्षाः कर्तुं मानदण्डाः अनुमोदिताः…
राष्ट्रीयवार्ता:- ईरान-इजरायलयो: युद्धविराम:
राष्ट्रीयवार्ता:आपरेशन् सिन्दूर् इत्यनेन आतङ्कवादस्य विषये भारतस्य शून्य-सहिष्णुता-नीतेः दृढः वैश्विकसन्देशः प्रेषितोऽस्ति - प्रधानमन्त्री…
डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी
डा. मुखर्जी-वर्येण देशस्य अक्षुण्ण-अखण्डतायै अतुल्यसाहसेन सह सत्प्रयासाश्च प्रदर्शिताः- प्रधानमन्त्री नरेन्द्रमोदी हिमसंस्कृतवार्ता: -…
भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः
भारतीय-व्यय-लेखाकार-संस्थाने अस्य वर्षस्य राष्ट्रिय-छात्र-दीक्षान्तसमारोहं सम्बोधितवती राष्ट्रपतिः द्रौपदीमुर्मूः हिमसंस्कृतवार्ता: - राष्ट्रपतिः द्रौपदी मुर्मू:…
पीएम मोदी ‘भारतस्य प्राथमिकं सम्पत्तिः’ शशि थरूरः पुनः प्रधानमन्त्रिणः प्रशंसाम् अकरोत्
पीएम मोदी 'भारतस्य प्राथमिकं सम्पत्तिः' शशि थरूरः पुनः प्रधानमन्त्रिणः प्रशंसाम् अकरोत् हिमसंस्कृतवार्ताः।…
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः
ईरान-इजरायलयोः युद्धं निवारयेत् विश्वगुरुः काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे अवदत् यत् अस्माकं प्रधानमन्त्री विश्वगुरोः उद्घोषं…
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान्
इरानदेशः स्वस्य परमाणु-सौकर्येषु अमेरिकीय-सैन्याक्रमणस्य निन्दां कृतवान् हिमसंस्कृतवार्ता: - इरानदेशः बेन्-गुरियोन्-विमानस्थानकं, जैविकसंशोधनकेन्द्राणि, कमांड्-कोरिट्रोल-सौकर्याणि…
अद्य योगः विश्वाय शान्तेः मार्गम् प्रददाति- प्रधानमन्त्री नरेन्द्रमोदी।
अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः…