संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू…
आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली च उत्तमं प्रदर्शनं कृतवन्तौ, ७ स्तोभैः विजिताः स्पर्धा
आईपीएल25- आरसीबी-क्रीडायाः उद्घाटकौ फिल् साल्ट्, विराट् कोहली च उत्तमं प्रदर्शनं कृतवन्तौ, ७…
जलसङ्कटं वैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलःवैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलः
जलसङ्कटं वैश्विकचिन्तनमिति जातम् परञ्च भारतेन समाह्वानमेतत् अवसरे परिवर्तितम्-जलशक्तिमन्त्री सी आर पाटिलः हिमसंस्कृतवार्ताः।…
नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य द्वितीय संस्करणस्य उद्घाटनम्
नवदिल्ल्याम् इन्दिरागान्धी- क्रीडाङ्ङ्गणे खेलो इण्डिया- पैरा-गेम्स इत्यस्य द्वितीय संस्करणस्य उद्घाटनम् हिमसंस्कृतवार्ताः। केन्द्रीययुव-…
विपक्ष-सांसदानांविरोधस्य अनन्तरं संसदः उभे सदने दिवसपर्यन्तं यावत् स्थगिते
विपक्ष-सांसदानांविरोधस्य अनन्तरं संसदः उभे सदने दिवसपर्यन्तं यावत् स्थगिते लोकसभा-विधानसभा क्षेत्रयोः प्रस्तावित परिसीमन्…
छत्तीसगढ़े द्वयोः भिन्न घटनयोः त्रिंशत्- माओवादिनः मारिताः
छत्तीसगढ़े द्वयोः भिन्न घटनयोः त्रिंशत्- माओवादिनः मारिताः हिमसंस्कृतवार्ताः। छत्तीसगढ़े द्वयोः भिन्न घटनयोः…
डॉ. जितेन्द्रसिंहः-पञ्चत्रिंशदुत्तर-द्विसहस्रत्तमवर्षं यावत् भारतस्य स्वकीयम् अन्तरिक्ष-स्थानकं भविष्यति
डॉ. जितेन्द्रसिंहः-पञ्चत्रिंशदुत्तर-द्विसहस्रत्तमवर्षं यावत् भारतस्य स्वकीयम् अन्तरिक्ष-स्थानकं भविष्यति। हिमसंस्कृतवार्ता:- भारतदेशः पञ्चत्रिंशदुत्तर-द्विसहस्रत्तमवर्षं यावत् अन्तरिक्ष-स्टेशनम्…
हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन
हिमाचलम् इ-पाठ्यक्रमनिर्माणे भविष्यति सर्वोत्कृष्टं राज्यम्- रजनी सांख्यायन एससीइआरटी सोलनम् हिमसंस्कृतवार्ताः डॉ.अमनदीपशर्मा सोलनम्।…
वक्फ (संशोधन) विधेयकं निर्धनमुस्लिमवर्गाणां पक्षे अस्ति-संयुक्तसमित्याः अध्यक्षः जगदम्बिका पालः
वक्फ (संशोधन) विधेयकं निर्धनमुस्लिमवर्गाणां पक्षे अस्ति-संयुक्तसमित्याः अध्यक्षः जगदम्बिका पालः हिमसंस्कृतवार्ताः। वक्फ (संशोधन)…
प्रधानमन्त्रिणा नरेन्द्रमोदिना कृता न्यूजीलैण्ड्-देशस्य स्वसमकक्षेण क्रिस्टोफर् लक्सन् इत्यनेन सह विशेषवार्ता
प्रधानमन्त्रिणा नरेन्द्रमोदिना कृता न्यूजीलैण्ड्-देशस्य स्वसमकक्षेण क्रिस्टोफर् लक्सन् इत्यनेन सह विशेषवार्ता हिमसंस्कृतवार्ताः। नवदेहल्यां…