संस्कृतगीतम्

संस्कृतगीतम्- अहर्मुखाद्धि सायं हे सायाच्चापि विभावरीम्

संस्कृतगीतम्- अहर्मुखाद्धि सायं हे सायाच्चापि विभावरीम् (Sanskrit Version of Hindi film song- सुबह से लेकर शाम तक शाम से लेकर

नूतनाब्दे ममेयं शुभा कामना-महेशनारायणशास्त्री

नूतनाब्दे ममेयं शुभा कामना बालका बालिका योषितश्च नरा, देशसेवायुता: कर्मशुद्धिर्भरा:। पादयोर्मातृपित्रोर्गुरोस्स्युर्नता:, नूतनाब्दे ममेयं शुभा कामना।।१।। विद्यावृद्धिर्भवेत् सत्पथे चेतना, सद्गुणैर्भूषिता स्याज्जनस्य

- Advertisement -
Ad imageAd image