Ad imageAd image

संस्कृतकवयित्री मानसी दीक्षितः

संस्कृतावाक्-दीक्षितमानसी

संस्कृतावाक्…. अमृतमधुरा भाषा वाणी सा नित्यनूतना। वैखरी केवलं नैव पश्यन्ती मध्यमा परा।। धर्मार्थकाममोक्षाणां संसिद्धिरनया यथा। पथप्रदर्शिका सा तु जीवनयापने तथा।।

वटपूजनम्

वटपूजनम् वंशवृद्धेः प्रतीकं वै धरायां च वटवृक्षाः। विज्ञानं निहितं धर्मे सनातनमलौकिकम्।। भर्तुः दीर्घायुषे देशे पूजन्ति महिलाः वटं। पर्यावरणरक्षणं तेन च

- Advertisement -
Ad imageAd image