ब्रिक्सइति शिखरसम्मेलने सहभागार्थम् अद्य रूसदेशं प्रति प्रस्थास्यति प्रधानमन्त्री नरेन्द्रमोदी
ब्रिक्सइति शिखरसम्मेलने सहभागार्थम् अद्य रूसदेशं प्रति प्रस्थास्यति प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री नरेन्द्रमोदी षोडशे…
जयशङ्करः- आतङ्कवादेन सह व्यापारकार्यं न भविष्यति
जयशङ्करः-आतङ्कवादेन सह व्यापारकार्यं न भविष्यति - पाकिस्तानं स्वभूमौ विदेशमन्त्रिणः जयशङ्करस्य सन्देशः विदेशमन्त्री…
Nobel Prize-अमेरिका-ब्रिटेन-देशयोः अर्थशास्त्रज्ञाः अर्थशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवन्तः
Nobel Prize-अमेरिका-ब्रिटेन-देशयोः अर्थशास्त्रज्ञाः अर्थशास्त्रस्य नोबेल्-पुरस्कारं प्राप्तवन्तः अमेरिका-ब्रिटेन-देशयोः त्रयः अर्थशास्त्रज्ञाः अस्मिन् वर्षे अर्थशास्त्रस्य…
National & International News : अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः
National & International News : अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः राष्ट्रपतिपदासीना द्रौपदी…
आसियान-भारत-शिखरसम्मेलनम् : विश्वे द्वन्द्व-तनावयोः समये भारत-आसियान-मैत्री महत्त्वपूर्णा
आसियान-भारत-शिखरसम्मेलनम् : विश्वे द्वन्द्व-तनावयोः समये भारत-आसियान-मैत्री महत्त्वपूर्णा हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे उक्तवान्…
National News : लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री
National News : लाओस-देशस्य द्वि-दिवसीय यात्रायां गमिष्यति प्रधानमन्त्री हिमसंस्कृतवार्ताः। प्रधानमन्त्री-नरेन्द्र मोदी अद्य…
AI जनकेन जेफ्री ई. हिण्टन् इत्यनेन सह अमेरिकीयवैज्ञानिकं होप्फील्ड् इत्यस्मै भौतिकशास्त्रस्य नोबेल् पुरस्कारम्
AI जनकेन जेफ्री ई. हिण्टन् इत्यनेन सह अमेरिकीयवैज्ञानिकं होप्फील्ड् इत्यस्मै भौतिकशास्त्रस्य नोबेल्…
जे.पी. नड्डा W.H.O. दक्षिणपूर्व एशियाक्षेत्रीयसमितेः ७७ तमे अधिवेशनस्य अध्यक्षत्वेन अपि निर्वाचितः
जे.पी. नड्डा W.H.O. दक्षिणपूर्व एशियाक्षेत्रीयसमितेः ७७ तमे अधिवेशनस्य अध्यक्षत्वेन अपि निर्वाचितः केन्द्रीयस्वास्थ्यमन्त्री…
अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान्
अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् हिमसंस्कृतवार्ताः। अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् ।…
विश्वस्वास्थ्यसङ्गठनेन मंकीपॉक्स- वायरसस्य विरुद्धं बवेरियन- नॉर्डिक- टीकाकरणस्य अनुमोदनं कृतम्।
विश्वस्वास्थ्यसङ्गठनेन मंकीपॉक्स- वायरसस्य विरुद्धं बवेरियन- नॉर्डिक- टीकाकरणस्य अनुमोदनं कृतम्। मंकीपॉक्स इत्यस्य विश्वव्यापीप्रकोपस्य…