HP Cabinet Decision : सघोषविक्रयेण सह-निविदाद्वारा आबकारीनीतिः अनुमोदिता, पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि पूरयिष्यन्ते
HP Cabinet Decision : सघोषविक्रयेण सह-निविदाद्वारा आबकारीनीतिः अनुमोदिता, पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि…
हिमाचलप्रदेशे राजनैतिकनाट्यम्- विरोधीविधायकैः सह पञ्चकुलायाम् अमिलत् विक्रमादित्यसिंह:
हिमाचलप्रदेशे राजनैतिकनाट्यम्- विरोधीविधायकैः सह पञ्चकुलायाम् अमिलत् विक्रमादित्यसिंह: हिमसंस्कृतवार्ता- शिमला। इदानीं हिमाचलप्रदेशे राजनैतिकसंकटस्य…
ऊना-हरिद्वार रेलयानं मार्चमासस्य ४ दिनाङ्कतः प्रचलिष्यति, केन्द्रीयमन्त्री अनुरागठाकुरः ऊनारेलस्थानकात् हरितध्वजं प्रदर्श्य प्रेषयिष्यति
ऊना-हरिद्वार रेलयानं मार्चमासस्य ४ दिनाङ्कतः प्रचलिष्यति, केन्द्रीयमन्त्री अनुरागठाकुरः ऊनारेलस्थानकात् हरितध्वजं प्रदर्श्य प्रेषयिष्यति…
भाजपायाः प्रयासाः असफलाः अभवन्, अधुना हिमाचले अस्माकं सर्वकाराय कोऽपि संकट: नास्ति- जयराम रमेशः
भाजपायाः प्रयासाः असफलाः अभवन्, अधुना हिमाचले अस्माकं सर्वकाराय कोऽपि संकट: नास्ति- जयराम…
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशे पलायनविरोधीकानूनस्य अन्तर्गतं…
विधानसभायां राजनैतिकनाट्यस्य मध्ये ध्वनिमतेन आयव्ययकम् पारितम्, १५ भाजपाविधायकाः निलम्बिताः
विधानसभायां राजनैतिकनाट्यस्य मध्ये ध्वनिमतेन आयव्ययकम् पारितम्, १५ भाजपाविधायकाः निलम्बिताः हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशे…
HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति – मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः
HP Budget Session : विक्रमादित्यसिंह: मम अनुजः, त्यागपत्रं स्वीकर्तुं किमपि औचित्यं नास्ति…
नेताप्रतिपक्ष: जयरामठाकुर: मुख्यमन्त्रिण: त्यागपत्रं याचितवान्, उक्तं बहुमते नास्ति सर्वकार:
नेताप्रतिपक्ष: जयरामठाकुर: मुख्यमन्त्रिण: त्यागपत्रं याचितवान्, उक्तं बहुमते नास्ति सर्वकार: हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।…
हिमाचलस्य राज्यसभासनं भाजपापक्षे ९ विधायकानां पारमतदानेन काङ्ग्रेसस्य पराजय:
हिमाचलस्य राज्यसभासनं भाजपापक्षे ९ विधायकानां पारमतदानेन काङ्ग्रेसस्य पराजय: उभयो: ३४-३४ मतानि अनन्तरं…
हिमाचलस्य उच्चोच्चक्षेत्रेषु हिमपात: षड्दिनानि यावत् वातावरणं प्रतिकूलमेव तिष्ठति
हिमाचलस्य उच्चोच्चक्षेत्रेषु हिमपात: षड्दिनानि यावत् वातावरणं प्रतिकूलमेव तिष्ठति हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशस्य उच्चोच्चक्षेत्राणि…