KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः
KKSU: कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय: पत्रकारितायां उत्कृष्टतायाः राष्ट्रियपुरस्कारेण सम्मानितः हिमसंस्कृतवार्ता: - नागपुरम्। कविकुलगुरुकालिदाससंस्कृतविश्वलिद्यालय: The Media…
HP Cabinet Meeting : अप्रैल ५ दिनाङ्के भविष्यति मन्त्रिमण्डलस्य गोष्ठी, अनेके बृहत् निर्णयाः अनुमोदिताः भवेयुः
HP Cabinet Meeting : अप्रैल ५ दिनाङ्के भविष्यति मन्त्रिमण्डलस्य गोष्ठी, अनेके बृहत्…
Waqf Bill : वक्फसंशोधनविधेयकं काङ्ग्रेसस्य तुष्टीकरणराजनीतेः चितायां अन्तिमं कीलकम्- विपिनपरमार:
Waqf Bill : वक्फसंशोधनविधेयकं काङ्ग्रेसस्य तुष्टीकरणराजनीतेः चितायां अन्तिम कीलकम्- विपिनपरमार: हिमसंस्कृतवार्ता: -…
कृषिमन्त्री उक्तवान्- सर्वकारीयशिक्षका: आत्मनि न विश्वसन्ति, अतः एव ते स्वसन्ततिं निजीविद्यालयेषु शिक्षयन्ति
कृषिमन्त्री उक्तवान्- सर्वकारीयशिक्षका: आत्मनि न विश्वसन्ति, अतः एव ते स्वसन्ततिं निजीविद्यालयेषु शिक्षयन्ति…
PWD Minister : राज्यस्य विभिन्नमार्गपरियोजनानां कृते केन्द्रात् २६७ कोटिरूप्यकाणां अनुमोदनम् – विक्रमादित्यसिंह:
PWD Minister : राज्यस्य विभिन्नमार्गपरियोजनानां कृते केन्द्रात् २६७ कोटिरूप्यकाणां अनुमोदनम् - विक्रमादित्यसिंह:…
HP Police Constable Recruitment : प्रथमे दिन १२९ महिला: शारीरिकदक्षता परीक्षा: उत्तीर्णा:
HP Police Constable Recruitment : प्रथमे दिन १२९ महिला: शारीरिकदक्षता परीक्षा: उत्तीर्णा:…
उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्- वयं पाकिस्तानी न स्मः, केन्द्रसर्वकारात् अधिकारं कथं गृह्णीमः इति जानीमः
उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्- वयं पाकिस्तानी न स्मः, केन्द्रसर्वकारात् अधिकारं कथं गृह्णीमः…
केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम्
केन्द्रेण पीएमजीएसवाई-अन्तर्गतं १४१ कोटिरूप्यकाणां सेतूनाम् अनुमोदनं कृतम् हिमसंस्कृतवार्ता: - शिमला। केन्द्रसर्वकारेण प्रधानमन्त्रिग्रामपथयोजनायाः…
HRTC: हिमाचलपथपरिवहननिगमस्य हानिः २११९ कोटिरूप्यकाणि, अनुदाननिर्भरता वर्धिता
HRTC: हिमाचलपथपरिवहननिगमस्य हानिः २११९ कोटिरूप्यकाणि, अनुदाननिर्भरता वर्धिता सार्वजनिकक्षेत्रस्य उपक्रमेषु प्रकाशितेन वित्तीयप्रतिवेदनेन एतद्…
नवीनमद्यनीतेः कारणेन राज्यस्य राजस्वस्य वृद्धिः न भवति, सर्वकारः जनतां भ्रामयति’- जयरामठाकुरः
नवीनमद्यनीतेः कारणेन राज्यस्य राजस्वस्य वृद्धिः न भवति, सर्वकारः जनतां भ्रामयति'- जयरामठाकुरः हिमसंस्कृतवार्ता:…