सुक्खुसर्वकारः – एकं मन्त्री कर्तुं चतुर्णां विधायकानां कृते मन्त्रिमण्डलपदवीं दातुं सज्जता
सुक्खुसर्वकारः - एकं मन्त्री कर्तुं चतुर्णां विधायकानां कृते मन्त्रिमण्डलपदवीं दातुं सज्जता हिमसंस्कृतवार्ता:-…
ऐतिहासिके रिजस्थले प्रतिमास्थापनस्य विरुद्धः आसीत् स्वर्गीयवीरभद्रसिंहः, पूर्वमहापौरस्य संजयचौहानस्य कथनेन आतङ्कः उत्पन्नः संक्षोभ:
ऐतिहासिके रिजस्थले प्रतिमास्थापनस्य विरुद्धः आसीत् स्वर्गीयवीरभद्रसिंहः, पूर्वमहापौरस्य संजयचौहानस्य कथनेन आतङ्कः उत्पन्नः संक्षोभ:…
HP Vidhansabha : – विधानसभाया: सुरक्षायै: अधिकारीपरिषद: सङ्घटनम् आईजी संतोषपटियाल: अध्यक्ष: नियुक्त:
HP Vidhansabha : विधानसभाया: सुरक्षायै: अधिकारीपरिषद: सङ्घटनम् आईजी संतोषपटियाल: अध्यक्ष: नियुक्त: हिमसंस्कृतवार्ता:- …
हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता
हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य…
HP Cabinet Decision : सघोषविक्रयेण सह-निविदाद्वारा आबकारीनीतिः अनुमोदिता, पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि पूरयिष्यन्ते
HP Cabinet Decision : सघोषविक्रयेण सह-निविदाद्वारा आबकारीनीतिः अनुमोदिता, पशुपालनविभागे बहुकार्यकार्यकर्तॄणां १००० पदानि…
मण्डी-कुल्लू-चम्बा-किन्नौर-लाहौल-स्पीतीनां ३८ सहस्रगृहाणि निःशुल्कविद्युत्द्वारा प्रकाशितानि भविष्यन्ति
मण्डी-कुल्लू-चम्बा-किन्नौर-लाहौल-स्पीतीनां ३८ सहस्रगृहाणि निःशुल्कविद्युत्द्वारा प्रकाशितानि भविष्यन्ति हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। प्रधानमन्त्री सूर्यगृह-मुक्तविद्युत्-योजनाया: अन्तर्गतं…
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशे पलायनविरोधीकानूनस्य अन्तर्गतं…
Gagal Airport : गग्गलविमानस्थानकस्य विस्तारः – कारक-2 इत्यस्य अन्तर्गतं चतुर्गुणं क्षतिपूर्तिं मिलेत्, धर्मशालायाम् अभवत् विचारविमर्शः
Gagal Airport : गग्गलविमानस्थानकस्य विस्तारः - कारक-2 इत्यस्य अन्तर्गतं चतुर्गुणं क्षतिपूर्तिं मिलेत्,…
राज्यसभाया: एकासनाय नामाङ्कनप्रक्रिया आरब्धा, २७ फरवरी दिनाङ्के भविष्यति मतदानम्
राज्यसभाया: एकासनाय नामाङ्कनप्रक्रिया आरब्धा, २७ फरवरी दिनाङ्के भविष्यति मतदानम् हिमसंस्कृतवार्ता:- शिमला। राज्यसभानिर्वाचनस्य…
हिमपातानन्तरं वातावरणं स्वच्छं किन्तु कष्टानि वर्धितानि
हिमपातानन्तरं वातावरणं स्वच्छं किन्तु कष्टानि वर्धितानि, ७२० मार्गाः, २२४३ विद्युत् परिवर्तकाः च…