PM Modi – प्रधानमन्त्री श्रीनरेन्द्रमोदी जापानचीनयोः यात्रायै निर्गतवान्, तत्रासौ टोक्योनगरे भारतजापानयोः पञ्चदशे वार्षिकशिखरसम्मेलने भागमपि भजिष्यति
PM Modi - प्रधानमन्त्री श्रीनरेन्द्रमोदी जापानचीनयोः यात्रायै निर्गतवान्, तत्रासौ टोक्योनगरे भारतजापानयोः पञ्चदशे…
KKSU Ramtek – प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति:
KKSU Ramtek - प्रो. त्रिपाठिवर्यस्य निधनं संस्कृतक्षेत्रस्य अपूरणीया क्षति: कविकुलगुरु- कालिदास- संस्कृत-…
HP Vidhan sabha Session- इको- पर्यटननीतेः समीक्षायाः संकल्पः अस्वीकृतः
HP Vidhan sabha Session- इको- पर्यटननीतेः समीक्षायाः संकल्पः अस्वीकृतः उपमुख्यमन्त्री अवदत्, सर्वकारः…
HP TCP RULES – ग्रामेषु निर्माणार्थं टीसीपी- अनुमतिः आवश्यकी। सहस्राधिक- वर्गमीटराधिक- निर्माणार्थं प्रयोज्य- नव- नियमाः
HP TCP RULES -ग्रामेषु निर्माणार्थं टीसीपी- अनुमतिः आवश्यकी। सहस्राधिक- वर्गमीटराधिक- निर्माणार्थं प्रयोज्य-…
Manimahesh Yatra- मणिमहेशयात्रायाः मध्ये निरुद्धा: शिवभक्ताः सुरक्षिताः सन्ति, प्रशासनेन द्वितीया सूची अपि प्रकाशिता
Manimahesh Yatra- मणिमहेशयात्रायाः मध्ये निरुद्धा: शिवभक्ताः सुरक्षिताः सन्ति, प्रशासनेन द्वितीया सूची अपि…
Himachal Weather- किन्नौरे मेघविस्फोट:, आनीक्षेत्रे भूस्खलनेन महिला मृता; राज्ये ६३५ मार्गाः निरुद्धा:
Himachal Weather- किन्नौरे मेघविस्फोट:, आनीक्षेत्रे भूस्खलनेन महिला मृता; राज्ये ६३५ मार्गाः निरुद्धा:…
KKSU – संस्कृतं व्यवहारिक-भाषा भवेत् – मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः अपि अवगम्यते। अभिनव-भारती अन्ताराष्ट्रीयशैक्षणिकपरिसर: संस्कृताध्ययनस्य वैश्विककेन्द्रं भवेत् – मुख्यमंत्री देवेन्द्रफडणवीसः
KKSU - संस्कृतं व्यवहारिक-भाषा भवेत् - मोहनभागवत: यदि संस्कृतम् अवगम्यते तर्हि देशः…
Mandi News – मन्त्रिण: जगतसिंहनेगीवर्यस्य विरुद्धं विरोधकर्तॄणां ६६ जनानां विरुद्धं प्राथमिकीपञ्जीकृता
Mandi News - मन्त्रिण: जगतसिंहनेगीवर्यस्य विरुद्धं विरोधकर्तॄणां ६६ जनानां विरुद्धं प्राथमिकीपञ्जीकृता गृहे…
HP NEWS – भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अनिवार्यं, सर्वकारेण निर्णयः कृतः
HP NEWS - भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अनिवार्यं, सर्वकारेण निर्णयः कृतः हिमसंस्कृतवार्ता:…
HP Cabinet Meeting – हिमाचलस्य इतिहासे प्रथमवारं क्रमशः ४ दिनानियावत् मन्त्रिमण्डलस्य गोष्ठी, सर्वकारः अनेकान् महत्त्वपूर्णान् निर्णयान् कर्तुं शक्नोति
HP Cabinet Meeting - हिमाचलस्य इतिहासे प्रथमवारं क्रमशः ४ दिनानियावत् मन्त्रिमण्डलस्य गोष्ठी,…