नूतनसंस्कृतप्रविधिभि: संस्कृतं पठिष्यन्ति विद्यालयीया: छात्रा:
नूतनसंस्कृतप्रविधिभि: संस्कृतं पठिष्यन्ति विद्यालयीया: छात्रा: मण्ड्यां सोत्साहेन सम्पन्ना सेवारतानां संस्कृत-शिक्षकाणां पञ्चदिवसीया कार्यशाला …
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- बद्दी-अग्निघटनायाः विषये दुःखं प्रकटितवान्, सोलनस्य अतिरिक्त-उपायुक्तस्य अध्यक्षतायां निरीक्षणाय उच्चस्तरीयं निर्देशं दत्तवान्
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- बद्दी-अग्निघटनायाः विषये दुःखं प्रकटितवान्, सोलनस्य अतिरिक्त-उपायुक्तस्य अध्यक्षतायां निरीक्षणाय उच्चस्तरीयं निर्देशं…
HRTC – हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा: प्रभाविता:
हिमाचलपथपरिवहननिगमस्य ८०० मार्गे बससेवा प्रभाविता; स्खलनस्य कारणेन बसयानानि मध्यमार्गे स्थगितानि, शतशः मार्गाः…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्। हरित ऊर्जाराज्यस्य निर्माणार्थं…
HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि निपतितानि
HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि…
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः हिमसंस्कृतवार्ता- मण्डी। विद्यालयेषु विविधविषयेषु गुणवत्तां…
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला। हिमसंस्कृतवार्ता:- शिवा शर्मा प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम्…
हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम्
हिमाचल मन्त्रिमण्डलम् : हिमाचल प्रदेश मन्त्रिमण्डलस्य विभागेषु पुनः परिवर्तनम् हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य…
हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि:
हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि: मण्डी- कुल्लू- चम्बा- किन्नौर- लाहौल- स्पीतिषु…
नाबार्ड ऋणगोष्ठी- प्राथमिकताक्षेत्राणां विकासः ३४,४९० कोटिरूप्यकेण भविष्यति, ऋणसंभाव्ययोजना सज्जा
नाबार्ड ऋणगोष्ठी- प्राथमिकताक्षेत्राणां विकासः ३४,४९० कोटिरूप्यकेण भविष्यति, ऋणसंभाव्ययोजना सज्जा हिमसंस्कृतवार्ता:- शिमला। नाबार्ड…