हिमाचल कांग्रेस : लोकसभानिर्वाचनार्थं निर्मितः केन्द्रीकृतनिर्देशकक्षः
हिमाचल कांग्रेस : लोकसभानिर्वाचनार्थं निर्मितः केन्द्रीकृतनिर्देशकक्षः अखिलभारतीयकाङ्ग्रेससमित्याः अनुमोदनानन्तरं सङ्घटितम् हिमसंस्कृतवार्ता- शिमला। लोकसभानिर्वाचनं…
HP Budget 2024 : अपेक्षायाः आय-व्ययकम्: गृहद्वारपर्यन्तं चिकित्सालयस्य वाहनानि गच्छेयु:
HP Budget 2024 : अपेक्षायाः आय-व्ययकम्: गृहद्वारपर्यन्तं चिकित्सालयस्य वाहनानि गच्छेयु:, रोगिणां चिकित्सा…
SPU Mandi – एनआईटी-श्रीनगरस्य निदेशक: प्रो. ललितकुमार: अवस्थी सरदारपटेलविश्वविद्यालयस्य कुलपति: नियुक्त:
SPU Mandi - एनआईटी-श्रीनगरस्य निदेशक: प्रो. ललितकुमार: अवस्थी सरदारपटेलविश्वविद्यालयस्य कुलपति: नियुक्त: हिमसंस्कृतवार्ता:-…
मुख्यमंत्री ज्वालामुखीक्षेत्राय कोट्याधिकानां रूप्यकाणाम् उपहारं दत्त्वा ११ परियोजनानां उद्घाटनानि, शिलान्यासान् च कृतवान्
मुख्यमंत्री ज्वालामुखीक्षेत्राय कोट्याधिकानां रूप्यकाणाम् उपहारं दत्त्वा ११ परियोजनानां उद्घाटनानि, शिलान्यासान् च कृतवान्…
हिमाचलवार्ता – नूतनशैक्षणिकसत्रात् हिमाचलस्य विद्यालयेषु ३० अध्ययनदिनानि वर्धयिष्यन्ते, प्रस्तावः सज्जः
हिमाचलवार्ता - नूतनशैक्षणिकसत्रात् हिमाचलस्य विद्यालयेषु ३० अध्ययनदिनानि वर्धयिष्यन्ते, प्रस्तावः सज्जः हिमसंस्कृतवार्ता:- शिमला। …
निर्वाचन विभाग : – निर्वाचनात् पूर्वं भविष्यति विशेषग्रामसभा
निर्वाचन विभाग : - निर्वाचनात् पूर्वं भविष्यति विशेषग्रामसभा , १८ वर्षाणाम् उपरि…
हिमाचल सर्वकारः – उद्योगेषु दृष्टिः स्थास्यति संयुक्तकार्यदलम्, उद्योगमन्त्री शीघ्रमेव तस्य सङ्घटनार्थं अधिकारिभ्यः निर्देशं दत्तवान्
हिमाचल सर्वकारः - उद्योगेषु दृष्टिः स्थास्यति संयुक्तकार्यदलम्, उद्योगमन्त्री शीघ्रमेव तस्य सङ्घटनार्थं अधिकारिभ्यः…
राजीवबिन्दलः – अधुना रेलमार्गस्य मानचित्रे दृश्यते हिमाचलस्य उद्भवः
अधुना रेलमार्गस्य मानचित्रे दृश्यते हिमाचलस्य उद्भवः, २५०० कोटिरूप्यकाणां व्ययेन भवति रेलमार्गस्य विस्तारः…
किन्नौरम्- सतलुजनद्यां लुप्तस्य युवकस्य अन्वेषणकर्त्रे एककोटिरूप्यकाणि प्रदास्यते
किन्नौरम्- सतलुजनद्यां लुप्तस्य युवकस्य अन्वेषणकर्त्रे एककोटिरूप्यकाणि प्रदास्यते , युवकस्य पिता उपायुक्ताय सन्देशं…
हिमाचले भवननिर्माणस्य दृढ़नियमाः, फरवरीमासे अन्ते कार्यान्विताः भविष्यन्ति
हिमाचले भवननिर्माणस्य दृढ़नियमाः, फरवरीमासे अन्ते कार्यान्विताः भविष्यन्ति हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशे भवननिर्माणे कठोरता…