मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ढगवार-दुग्ध-प्रसंस्करणसंयंत्रस्य स्थापनायै परामर्शसेवां प्रदास्यति राष्ट्रीयदुग्धविकासबोर्ड
ढगवार-दुग्ध-प्रसंस्करणसंयंत्रस्य स्थापनायै परामर्शसेवां प्रदास्यति राष्ट्रीयदुग्धविकासबोर्ड - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः…
हिमाचले ऋतुपरिवर्तनम् – ४७५ मार्गाः निरुद्धा;, कुल्लु-मनाली-क्षेत्रयोः अद्य विद्यालयाः पिहिता:
हिमाचले ऋतुपरिवर्तनम् - ४७५ मार्गाः निरुद्धा;, कुल्लु-मनाली-क्षेत्रयोः अद्य विद्यालयाः पिहिता: हिमसंस्कृतवार्ता- कार्यालयीय:…
बद्दी-अग्निघटना – इत्रनिर्माणकम्पन्यां अग्निप्रकोपस्य अन्वेषणार्थं न्यायिकदलेन कृतम् अन्वेषणम्
बद्दी-अग्निघटना - इत्रनिर्माणकम्पन्यां अग्निप्रकोपस्य अन्वेषणार्थं न्यायिकदलेन कृतम् अन्वेषणम् हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। बद्दीक्षेत्रस्य…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- बद्दी-अग्निघटनायाः विषये दुःखं प्रकटितवान्, सोलनस्य अतिरिक्त-उपायुक्तस्य अध्यक्षतायां निरीक्षणाय उच्चस्तरीयं निर्देशं दत्तवान्
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः- बद्दी-अग्निघटनायाः विषये दुःखं प्रकटितवान्, सोलनस्य अतिरिक्त-उपायुक्तस्य अध्यक्षतायां निरीक्षणाय उच्चस्तरीयं निर्देशं…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - ई-वाहनानां उपयोगेन २८ लक्षरूप्यकाणां रक्षणं जातम्। हरित ऊर्जाराज्यस्य निर्माणार्थं…
HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि निपतितानि
HP NEWS: HRTC इत्यस्य २५० मार्गाः हिमपातेन प्रभाविताः, निगमस्य ५० बसयानानि अद्यापि…
हिमपातानन्तरं वातावरणं स्वच्छं किन्तु कष्टानि वर्धितानि
हिमपातानन्तरं वातावरणं स्वच्छं किन्तु कष्टानि वर्धितानि, ७२० मार्गाः, २२४३ विद्युत् परिवर्तकाः च…
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः
मण्ड्यां संस्कृतिसदने संस्कृतशिक्षकाः व्यावहारिकसंस्कृतस्य विविधपक्षेषु प्रशिक्षणं गृहीतवन्तः हिमसंस्कृतवार्ता- मण्डी। विद्यालयेषु विविधविषयेषु गुणवत्तां…
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला
जिलाप्रशिक्षणसंस्थाने जुखालायां सुसम्पन्ना सेवारतानां संस्कृतशिक्षकाणां प्रशिक्षणकार्यशाला। हिमसंस्कृतवार्ता:- शिवा शर्मा प्रदेशे शिक्षाक्षेत्रे गुणवत्ताम्…
डिजिटल मीडिया – हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४
हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४ हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण अङ्कीयमाध्यमनीतिः २०२४ इति सूचितं कृत्वा…