संयुक्त अरब अमीरात्-देशेन कृतः भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः
संयुक्त अरब अमीरात्-देशेन कृतः भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः संयुक्त अरब अमीरात्-देशेन भारतीयनागरिकाणां कृते आगमनसमये वीजा-सुविधायाः विस्तारः कृतः । अधुना भारतीययात्रिकाः अपि एतां सुविधां प्राप्नुयुः यदि तेषां समीपे षट् अधिकदेशानां…
Himachal Weather : हिमाचलप्रदेशे १९-२० फेब्रुवरी दिनाङ्कयो: अनेकस्थानेषु वर्षा, हिमपातस्य च सम्भावना
Himachal Weather : हिमाचलप्रदेशे १९-२० फेब्रुवरी दिनाङ्कयो: अनेकस्थानेषु वर्षा, हिमपातस्य च सम्भावना हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। शुक्रवासरे रात्रौ विलम्बेन हिमाचले सक्रियताम् अवाप्तस्य पश्चिमस्य विक्षोभस्य कारणात् शनिवासरे प्रातःकाले रोहताङ्ग, नारकण्डा, राज्यस्य…
जयरामठाकुरः – हिमाचले खननतस्करा: वर्धन्ते, पुलिस अपि कार्यविधिं परिहरति
जयरामठाकुरः - हिमाचले खननतस्करा: वर्धन्ते, पुलिस अपि कार्यविधिं परिहरति हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। विपक्षस्य नेता जयरामठाकुरः अवदत् यत् राज्ये सर्वविधाः तस्करा: प्रफुल्लिताः सन्ति, सामान्यजनस्य जीवनं कठिनं जातम्। अद्य वृत्तपत्रेषु प्रकाशिता…
HPCM – मुख्यमंत्री सुक्खुः मार्गसुरक्षायै २७ पुलिसद्विचक्रिका: हरित्ध्वजं प्रदर्श्य प्रेषितवान्
HPCM - मुख्यमंत्री सुक्खुः मार्गसुरक्षायै २७ पुलिसद्विचक्रिका: हरित्ध्वजं प्रदर्श्य प्रेषितवान् हिमसंस्कृतवार्ता:- शिमला । मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ओक-ओवरतः २७ पुलिसद्विचक्रिका: हरित्ध्वजं प्रदर्श्य प्रेषितवान्। एतेषु १४ द्विचक्रिका: काङ्गड़ाजिलापुलिसाय, १३ मण्डीजिलापुलिसाय च दीयन्ते इति…
Mandi News : बल्हक्षेत्रस्य २६ वर्षीयस्य सैनिकस्य कर्तव्यकाले हृदयघातेन निधनम्
Mandi News : बल्हक्षेत्रस्य २६ वर्षीयस्य सैनिकस्य कर्तव्यकाले हृदयघातेन निधनम् हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। मंडीजनपदस्य बल्हक्षेत्रस्य ग्रामपंचायतस्य हल्यातारस्य २६ वर्षीयस्य सैनिकस्य बसंतसिंहस्य उत्तराखंडस्य देहरादूने कर्तव्यकाले हृदयघातेन निधनं जातम्। सैनिकस्य…
CM Sukhu : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः मार्च १७ दिनाङ्के प्रस्तोस्यति आय-व्ययकम्
CM Sukhu : मुख्यमंत्री सुखविन्दरसिंहसुक्खुः मार्च १७ दिनाङ्के प्रस्तोस्यति आय-व्ययकम् हिमसंस्कृतवार्ता: - शिमला। हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य गोष्ठी शनिवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां राज्यसचिवालये शिमलायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः सन्ति। राज्यमन्त्रिमण्डलस्य…
HP News : इन्दौरायां स्थापिता भविष्यति शर्करा-चक्रम्, हिमाचलत् अपि च पञ्जाबत: जम्मू-कश्मीरत: च इक्षुः गृहीतः भविष्यति
HP News : इन्दौरायां स्थापिता भविष्यति शर्करा-चक्रम्, हिमाचलत् अपि च पञ्जाबत: जम्मू-कश्मीरत: च इक्षुः गृहीतः भविष्यति हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। राज्ये कृषितः स्वजीविकां जनयितुं बृहत्प्रयत्नाः प्रचलन्ति। पारम्परिककृषेः दूरं गत्वा राज्ये…
HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा:
HP Cabinet Decisions : चिकित्सकेभ्य: अध्ययनावकाशे पूर्णं वेतनम्, अभियांत्रिकी-महाविद्यालयेषु नूतना: पाठ्यक्रमा: हिमसंस्कृतवार्ता: - शिमला। मुख्यमंत्रिण: सुखविंदरसिंहसुक्खो: अध्यक्षतायां शनिवासरे हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य सभा सम्पन्ना।अस्मिन् काले अनेके महत्त्वपूर्णाः निर्णयाः कृताः । सभायां शिमलामण्डलस्य…
संस्कृतसम्भाषणं वास्तविकं कुंभ: – कृष्णकुमारतिवारी
संस्कृतसम्भाषणं वास्तविकं कुंभ: - कृष्णकुमारतिवारी वार्ताहर: - जगदीश डाभी उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिते आन्लाइनसंस्कृतसम्भाषणवर्गे वसन्तमासिकप्रेरणसत्रस्य आयोजनं कृतम्, यस्मिन् श्रीकृष्णपाण्डेयउत्तरविद्यालये बस्तीनगरस्य संस्कृतसहायकप्रोफेसरः कृष्णकुमारतिवारी मुख्यवक्तृरूपेण सम्बोधितवान्। प्रेरकसम्बोधने संस्कृतस्य महत्त्वं रेखांकयन् वक्ता अवदत् यत्…
कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य अमर गान्ताइतः अखिलभारतीयरूपकमहोत्सवस्य “सर्वोत्तम अभिनेता” पुरस्कारं प्राप्तवान्
कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य अमर गान्ताइतः अखिलभारतीयरूपकमहोत्सवस्य “सर्वोत्तम अभिनेता” पुरस्कारं प्राप्तवान् वार्ताहर: - जगदीश डाभी दिनांकः११-०२-२५ तः १४-०२-२५ पर्यन्तं केन्द्रीयसंस्कृतविश्वविद्यालयेनायोजिते तृतीयअखिलभारतीयरूपकमहोत्सवे पश्चिमवंगस्थपूर्वमेदिनीपुरान्तर्गतस्य कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयस्य छात्रः अमरगान्ताइतः सर्वोत्तमनट इति पुरस्कारं…