Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ
Parliament Security Breach : लोकसभायाः दर्शकदीर्घातः प्रविश्य दौ जनौ सदने उत्पादं कृतवन्तौ यदा देशः आतङ्कि-प्रहारात् संसत्-भवनं संरक्षितुं स्वकीय-प्राणाहुति-प्रदातृभ्यः हुतात्मभ्यः श्रद्धाञ्जलिः समर्पयन्नासीत् तस्मिन्नेव काले द्वौ अज्ञात-जनौ लोकसभायाः दर्शकदीर्घातः स्वेच्छया सदनम् आपतितौ…
PolandPM : डोनाल्ड टस्कः पोलैण्ड्देशस्य प्रधानमन्त्री अभवत्
PolandPM : डोनाल्ड टस्कः पोलैण्ड्देशस्य प्रधानमन्त्री अभवत् डोनाल्ड टस्कः पोलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण शपथं गृहीतवान्। टस्कमहोदयः यूरोपीयसङ्घस्य अध्यक्षः आसीत् । टस्कमहोदयस्य प्रधानमन्त्रीत्वेन अष्टवर्षेभ्यः राष्ट्रवादीशासनानन्तरं देशे महत् परिवर्तनं दृश्यते । संसदे उद्घाटनभाषणे टस्कमहोदयः…
बूढ़ी दीपावली सिरमौरजनपदस्य अद्वितीया परम्परा
पर्वतस्य अद्वितीयपरम्परा बुढ़ीदीपावली दीपावली उत्सवस्य एकमासपश्चात् आचर्यते अयम् उत्सव:। हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: । यदा देशे सर्वत्र दीपावली-उत्सवः महता उत्साहेन आचरितः, अधुना हिमाचलप्रदेशस्य कुल्लू- सिरमौर- लाहौल स्पीति मण्डलेषु च अयं…
मुख्यवार्ता:,
राष्ट्रपतिः द्रौपदी मुर्मू आतङ्कवादीनाम् आक्रमणं विफलं कृतवन्तः ९ सुरक्षाकर्मचारिणः श्रद्धांजलिम् अर्पयन्ती सोशल मीडिया मध्ये उक्तवती यत् देशः सर्वदा तेषां ऋणी भविष्यति, तेषां बलिदानं व्यर्थं न गमिष्यति। राष्ट्रपतिः सर्वविधम् आतंकवादं समूलं…
(Ved) भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह:
ved भारतीयसंस्कृते: मूलस्रोतांसि वेदा: -आचार्य अनुपमा सिंह: विश्वदर्शनदिवसोपलक्ष्ये इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा आयोजिता संगोष्ठी। हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा/ डॉ. अमित शर्मा इतिहासविभाग: सरदारपटेलविश्वविद्यालय: मंडीद्वारा विश्वदर्शनदिवसोपलक्ष्ये भारतीय- दार्शनिक- अनुसंधानपरिषद् नवदेहली, शिक्षामंत्रालय: भारतसर्वकारद्वारा…
SENSEX शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः
SENSEX ; शेयरविपणौ पुनः गति आगता, निवेशकाः १.२९ लक्षकोटिरूप्यकाणां निवेशं कृतवन्तः (हिमसंस्कृतवार्ताः - दिलीप: (नादौनम्) बुधवासरे शेयरविपणौ उत्थान-अवस्था अनुभूता । ततः परं कालवृद्धेः कारणात् सेन्सेक्सः ३३.५७ अंकाः अथवा ०.०४८% लाभं…
लोकसेवा हि मनुष्यस्य परमो धर्मः
लोकसेवा हि मनुष्यस्य परमो धर्मः असमप्रदेशीय: विज्ञानशिक्षक:, नारदोपाध्याय: न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ।। सर्वादौ श्रीमद्भागवतसदृशस्य भक्तिग्रन्थस्य रचयितारं पराशरपुत्रं, व्यासदेवम्, एवं कथावक्तारौ महान्तौ सुतशुकौ,…
अजकला रे छोरुआं रा बखरा ई कम्म- रविन्द्रकुमार
अजकला रे छोरुआं रा बखरा ई कम्म कहरें कम्म करदे नी बाबू बणी घुमदे दारू जिथी मिली जाओ पेग लाई झुमदे अया नियाँ रईरा इन्हां च बिल्कुल बी दम्म अजकला…
अयोध्या भविष्यति जगद्विख्याता नगरी- उत्तरप्रदेशसर्वकारः
उत्तरप्रदेशसर्वकारः अयोध्यां जगद्विख्यातनगरीं निर्मातुम् अष्टसप्तत्यधिकशतासु परियोजनासु पञ्चाब्जाधिकत्रिनिखर्वतः अपि अधिकानि रुप्यकानि व्ययीकरोति योगीसर्वकारेण रामनगरीं समर्था अयोध्या कर्तुं संकल्पः कृतः आसीत् । अस्याः अवधारणायाः अन्तर्गतं अयोध्यां स्वनिर्भरं कर्तुं कार्यं क्रियते। 2014 तमे…
मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः
मिथिलामहीप्रसूतो वै कालिदासो हि मैथिलः वार्ताहर: - जगदीश डाभी उच्चैठमहोत्सवः, मधुबनी, बिहारम् । राजकीय-उच्चैठकालिदासमहोत्सवः 2023 पर्यटनविभागबिहारसर्वकारस्य मधुबनीजिलाप्रशासनस्य च संयुक्ततत्त्वावधाने उच्चैठकालिदासमहोत्सवस्य 2023 इत्यस्य द्विदिवसीयायोजनं 8.12.2023 तः 9.12.2023 दिनाङ्कपर्यन्तं कालिदासविद्यापतिसाइन्समहाविद्यालयोच्चैठप्राङ्गणे निर्मितभव्यमण्डपे जातम्।…

