वेदविद्या- वैदिककर्मकाण्डस्य स्वरूपम्
वेदविद्या वैदिककर्मकाण्डस्य स्वरूपम् वेदस्य प्रधानं लक्ष्यं हि ज्ञानदानं, येन प्राणिमात्रम् अस्य संसारस्य बन्धनकारणम् अभिज्ञाय अस्मात् मुक्तिं लब्धुं शक्नुयात्। अतो वेदेषु कर्मकाण्डं तथा ज्ञानकाण्डम् इत्यनयोः विषययोः सर्वाङ्गीणनिरूपणं कृतं वर्तते। वेदानां प्रारम्भिकभागः…
विवेकबिन्द्रा विवादः चर्चायामस्ति, पत्नीं ताडनस्य अस्ति आरोपः
विवेकबिन्द्रा विवादः चर्चायामस्ति वार्तापत्रिकासु इदानीं प्रसिद्धः प्रेरकवक्ता विवेकविन्द्रा चर्यायामस्ति। तस्योपरि आरोपः वर्तते यत् विवेकबिन्द्रा स्वपत्न्याः उपरि आक्रमणं कृतवान्। तत्सम्बन्धं प्रकरणं पुलिसस्थानके पञ्जीकृतमस्ति। प्रेरकवक्ता स्वपत्नीं कक्षे निरुद्ध्य ताडितवान् इति आरोपः अस्ति।…
वित्तमन्त्री निर्मला सीतारमणः – एनडीआरएफ द्वारा तमिलनाडुराज्ये सहस्राधिकाः जनाः संरक्षिताः
वित्तमन्त्री निर्मला सीतारमणः - एनडीआरएफ इत्यनेन तमिलनाडु राज्यस्य जलाप्लावेन प्रभावितक्षेत्रेभ्यः द्विचत्वारिंश्त सहस्राधिकाः जनाः संरक्षिताः वित्तमन्त्री निर्मला सीतारमणः प्रोक्तवती यत् एनडीआरएफ इत्यनेन तमिलनाडु राज्यस्य जलाप्लावेन प्रभावितक्षेत्रेभ्यः द्विचत्वारिंश्त सहस्राधिकाः जनाः संरक्षिताः। नव…
चिन्तपूर्णी मन्दिरम् -रज्जुमार्गनिर्माणार्थं कार्यपत्रं प्राप्तम्
चिन्तपूर्णी मन्दिरम् - रज्जुमार्गनिर्माणार्थं कार्यपत्रं प्राप्तम्, एकहोरायां ७०० यात्रिकाः यात्रां कर्तुं शक्नुवन्ति हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। राज्यस्य ऊनामण्डले चिन्तपूर्णीमन्दिरपर्यन्तं यात्रिकरज्जुमार्गस्य निर्माणार्थं कार्यपत्रं प्रदत्तम् अस्ति। माताचिन्तपूर्णीमन्दिरपर्यन्तं यात्रिकरज्जुमार्गस्य विकासाय रोपवे एण्ड रैपिड ट्रांसपोर्ट…
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम
विश्वगुरुरूपं भारतम् :- भारतम् इतीदं तत्त्वपूर्णं नाम भारतम् इतीदं तत्त्वपूर्णं नाम वर्तते । 'भा' इत्युक्ते प्रकाशः अथवा ज्ञानम्, एवं 'रत' इत्युक्ते यत्र अस्मिन् ज्ञाने रतिः स्यात् तत् अर्थात् 'भारतम्' इति…
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च
महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां पाण्डवानां द्वादशवर्षाणां वनवासे सम्पन्ने गते सति एकवर्षं यावत् अज्ञातवासोऽपि व्यतीतव्यम् आसीत् । अतो ते तदर्थं विराटनगरं प्रति प्रस्थिताः।…
श्रीरामायणकथा-रामरावणयोः युद्धम्
श्रीरामायणकथा, लङ्काकाण्डम्! (एकपञ्चाशत्तमः सर्गः) रामरावणयोः युद्धम् लक्ष्मणस्य तादृशं वचनं श्रुत्वा वीर्यवान् राघवः धनुरादाय चमूमुखे रावणाय घोरान् शरान् व्यसर्जत्। अन्यत्र राक्षसाधिपः रावणोऽपि अन्यं रथम् आस्थाय राहुः यथा सूर्यं प्रति गच्छति तथा…
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः
श्रीमद्भागवतगीता :- जीवनस्य सर्वासां समस्यानां समाधानम्- डॉ.नरेन्द्रकुमारपाण्डेयवर्यः दीनदयालशुक्लः (उत्तरप्रदेशः) लखनऊ। श्रीमद्भागवतगीताजयन्ती इत्यस्य अवसरे उत्तरप्रदेशसंस्कृतसंस्थानेन संस्कृतभाषाप्रशिक्षणवर्गाणाम् अन्तर्गतं मासिकं बौद्धिकसत्रस्य आयोजनं कृतम्। अस्य बौद्धिकसत्रस्य उद्घाटनमुख्यवक्तारूपेण हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य प्रवक्ता डॉ. नरेन्द्रकुमारपाण्डेयः उपस्थिताः आसन्। श्रीमद्भगवद्गीतायाः…
NEP2020 :-शिक्षकप्रतिभागिभि: प्राप्यते गुणवत्तापूर्णनवशिक्षा- प्रो.अन्नपूर्णानौटियाल:
NEP2020 शिक्षकप्रतिभागिभि: प्राप्यते गुणवत्तापूर्णनवशिक्षा-प्रो.अन्नपूर्णानौटियाल मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं। विश्वविद्यालयानुदानायोगस्य अन्तर्गतं मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्। कार्यक्रमेस्मिन् दक्षिणत:…
भानुभक्ताचार्यः, श्रीरामायणञ्च
भानुभक्ताचार्यः, श्रीरामायणञ्च प्रत्येकं जनजातिषु एकः एकः महाजनः भवति एव । तासु जनजातिषु गोर्खाजनजातिः अन्यतमा । अस्यां जनजात्यां भानुभक्ताचार्यः सुप्रसिद्धः कश्चन संस्कृतपण्डितः । तेन महाभागेन वाल्मीकीयं रामायणमहाकाव्यं नेपालीभाषायाम् अनूदितमस्ति, यस्य नाम…

