Naxalism – देशात् नक्सलवादं समाप्त्यर्थम् अभियानं तीव्रम्
Naxalism - देशात् नक्सलवादं समाप्त्यर्थम् अभियानं तीव्रं , ओडिशातः छत्तीसगढं त्रिसहस्रं सीएपीएफ-सैनिकाः गमिष्यन्ति सर्वकारः नक्सलवादस्य समस्यां प्रभावीरूपेण नियन्त्रयितुं युगपदेव नैककेन्द्रेषु कार्यं कुर्वन् अस्ति। अस्मिन् क्रमे सीमासुरक्षाबलस्य त्रीणि सैन्यदलानि, येषु त्रिसहस्राधिकाः…
Tehreek-e-Hurriyat: तहरीक-ए-हुर्रियत् प्रतिबन्धितम्
Tehreek-e-Hurriyat: तहरीक-ए-हुर्रियत् प्रतिबन्धितम्, एषा संस्था कश्मीरे इस्लामिकशासनं कर्तुम् इच्छति जम्मू-कश्मीरस्य तहरीक-ए-हुर्रियत इति संस्थायां सर्वकारेण प्रतिबन्धः कृतः। एषा कार्यप्रक्रिया UAPA (Unlawful Activities Prevention Act (UAPA)) इति विधेयकानुसारम् अस्ति। केन्द्रीयगृहमन्त्री अमितशाहः एतां…
श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
श्रीरामायणकथा, लङ्काकाण्डम्! (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः। भूमौ शयानं निहतं भ्रातरं दृष्ट्वा विभीषणः विलापं करोति स्म हा वीर! हा विक्रान्त! हा विख्यात! हा प्रवीण! भवान् तु सर्वदा…
प्रधानमन्त्री अयोध्यानगरे अन्ताराष्ट्रीय- विमानस्थानकस्य रेलस्थानकस्य च उद्घाटनं विहितवान्
प्रधानमन्त्री अयोध्यानगरे महर्षि- वाल्मिकी- अन्ताराष्ट्रीय- विमानस्थानकस्य पुननिर्मितस्य अयोध्याधाम- रेलस्थानकस्य उद्घाटनं विहितवान्। वन्देभारत- अमृतभारत विशिष्टरेलयानाभ्यां हरितध्वजं प्रदर्शितवान्। प्रधानमन्त्री नरेन्द्रमोदी अद्य राष्ट्रजनेभ्यः जनवरी मासस्य द्वाविंशति-पिनांके अयोध्यायाः नवनिर्मिते मंघिरे रामलला- प्राणप्रतिष्ठायाः अवसरे दीपावली-…
New Year 2024 : २०२३ वर्षस्य प्रियाः अप्रियाश्च स्मृतयः उपलब्धयश्च
New Year 2024 : २०२३ वर्षस्य प्रियाः अप्रियाश्च स्मृतयः उपलब्धयश्च २०२३ तमे वर्षे भारतात् सम्पूर्णं विश्वं यावत् अनेका: बृहद्घटना: अभवन्। वर्षं गतं भवति चेदपि इजरायल-हमास-युद्धवत् गभीराः व्रणाः अपि दृष्टाः, अनेके…
सुकन्या समृद्धियोजना :- सर्वकारेण सुकन्या योजनायां कृता वृद्धिः
सुकन्या समृद्धियोजना :- सर्वकारेण सुकन्या योजनायां कृता वृद्धिः केन्द्रसर्वकारेण जनेभ्यः आङ्गलनववर्षे उपायनं प्रदत्तम्। नववर्षात् पूर्वं शुक्रवासरे केन्द्रसर्वकारेण जनवरी-मार्च २०२४ त्रैमासिक्यां सुकन्या समृद्धियोजनायाः (SSY) ३ वर्षाणां समयाब्धौ निक्षेपवृद्धौ (Deposit) वर्धनं कृतम्।…
चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्
चम्बा- संस्कृतशिक्षकाणां प्रशिक्षणम्- जिला शिक्षा एवं प्रशिक्षणसंस्थाने चम्बायां हिमाचलप्रदेशस्य ६० संस्कृतशिक्षकाणां प्रचलति प्रशिक्षणम् हिमसंस्कृतवार्ता:- चम्बा। समग्रशिक्षाहिमाचलप्रदेशः संस्कृतशिक्षकाणां कृते राज्यस्तरीय- प्रशिक्षणकार्यशालायाः आयोजनं चम्बाजनपदस्य जिलाशिक्षाप्रशिक्षणसंस्थाने सरु इत्यत्र कुर्वन् अस्ति। एतत् प्रशिक्षकप्रशिक्षणं 27/12/2023 तः…
मुकेश अग्निहोत्री :- केन्द्रसर्वकार 1274 कोटि रूप्यकाणि विमोचयेत्।
मुकेश अग्निहोत्री:- केन्द्रसर्वकार 1274 कोटि रूप्यकाणि विमोचयेत्।, उपमुख्यमंत्री केंद्रीय- जलशक्तिमंत्री शेखावतवर्येण सह अमिलत्। उपमुख्यमन्त्री मुकेश अग्निहोत्री जलशक्तिविभागस्य अधिकारिभिः सह बुधवासरे दिल्लीनगरे केन्द्रीयजलशक्तिमन्त्री गजेन्द्रसिंहशेखावतेन सह मिलितवान्। मुकेश अग्निहोत्री इत्यनेन केन्द्रीयमन्त्रिणा आग्रहः कृतः…
राष्ट्रपतिः द्रौपदी मुर्मू त्रयः नवीनाः आपराधिकविधेयकाः २०२३ इति अनुमोदितवती
राष्ट्रपतिः द्रौपदी मुर्मू त्रयः नवीनाः आपराधिकविधेयकाः २०२३ इति अनुमोदितवती हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: । राष्ट्रपतिद्रौपदी मुर्मू भारतीयन्यायिकसंहिता, भारतीयनागरिकरक्षासंहिता, भारतीयसाक्ष्यविधेयक २०२३ इति त्रय: नवीना: आपराधिकविधेयका: अनुमोदितवती। अवधेयं वर्त्तते यत् संसदः गतसप्ताहे…
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं नानासद्ग्रन्थानां रचयिता महर्षिवेदव्यासः लोके प्रकीर्त्यते । महर्षिणा मूलवेदः चतुर्षु भागेष्वपि विभाजितः आसीत् । तस्मै विष्णुरूपाय व्यासाय नमो नमः…

