रणधीरः भारतीयविदेशमन्त्रालयस्य नूतनप्रवक्ता , बागची जिनेवाकार्यालये स्थायीप्रतिनिधिॆः नियुक्तः
रणधीरः भारतीयविदेशमन्त्रालयस्य नूतनप्रवक्ता , बागची जिनेवाकार्यालये भारतस्य स्थायीप्रतिनिधिॆः नियुक्तः। अधुना भारतीयविदेशमन्त्रालयेन रणधीरजयसवालः नूतनप्रवक्ता नियुक्तः। अधुना यावत् विदेशमन्त्रालये प्रवक्तापदं धारयन् अरिन्दमबागची इत्यस्मै नूतनं दायित्वं दत्तम् अस्ति। अरिन्दम बागची इत्यनेन स्वयमेव एषा…
हिट्-एण्ड्-रन-प्रकरणानाम् विषये राष्ट्रव्यापी ट्रकचालकानां विरोधस्य समाप्तिः
हिट्-एण्ड्-रन-प्रकरणानाम् विषये राष्ट्रव्यापी ट्रकचालकानां विरोधस्य समाप्तिः अभवत् । परिवहनकर्तृणां चिन्तानां विषये चर्चां कर्तुं सर्वकारः आश्वासनं दत्तवती । हिमसंस्कृतवार्ता: - डॉ नरेन्द्रराणा सिरमौर: । हिट्-एण्ड्-रन-प्रकरणेषु वर्धित-दण्डस्य विरुद्धं परिवहनकर्तृभिः राष्ट्रव्यापी-विरोधाः समाप्ताः यतः…
Truck Driver Strike : पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि
Truck Driver Strike हिमाचले पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: ८० प्रतिशत-शिलातैलकेन्द्राणि रिक्तानि, हिमाचल- पथ- परिवहननिगमस्य निजीबसयानानां चक्राणि च स्थगितानि हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। हिमाचलप्रदेशे अद्यत्वे पेट्रोल-डीजल-ईन्धनयोः कृते हाहाकार: जायमान: अस्ति। प्रदेशस्य ८० प्रतिशत-…
मनाली : मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ:
मुख्यमन्त्रिणा पर्यटननगर्य्यां मनाल्यां कृतं शीतकालीनकार्निवालस्य शुभारम्भ: हिमसंस्कृतवार्ता-मनाली। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः कुल्लूमण्डलस्य मनालीनगरे पञ्चदिवसीयस्य राष्ट्रियस्तरस्य शीतकालीनकार्निवलस्य उद्घाटनं कृतवान् । ऐतिहासिकहिडिम्बामन्दिरे प्रार्थनां कृत्वा सः परिधिगृहमनालीतः कार्निवलसंचलनं ध्वजं प्रदर्श्य प्रेषितवान्। हिमाचलप्रदेशस्य एवं अन्यराज्येभ्यः २५०…
पुलिसमहानिदेशक: संजयकुण्डु: पदात् वारित:, आयुषविभागे अभवत् नियुक्ति:
पुलिसमहानिदेशक: संजयकुण्डु: पदात् वारित:, आयुषविभागे अभवत् नियुक्ति: हिमसंस्कृतवार्ता:- शिमला। उच्चन्यायालयस्य आदेशान् अनुसृत्य राज्यसर्वकारेण पुलिसमहानिदेशक: संजयकुण्डुः पदात् वारित:। राज्यसर्वकारेण आईपीएस-अधिकारिणः संजयकुण्डो: पुलिसमहानिदेशकस्य पदात् निवारय अधुना आयुषविभागे प्रधानसचिवः नियुक्तः अस्ति। तस्मिन् एव…
गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां ‘विकसितभारतसंकल्पयात्रा’
गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां 'विकसितभारतसंकल्पयात्रा' इति कार्यक्रम: समायोजित: हिमसंस्कृतवार्ता:- जगदीश डाभी, जूनागढ़। प्राप्तवार्तानुसारं जनवरीमासस्य दिनांके गुजरातराज्यस्य जूनागढ़ जनपदस्य पीएम श्रीनवागामप्राथमिकशालायां 'विकसितभारतसंकल्पयात्रा' इति कार्यक्रम: समायोजित:। अस्मिन् समारोहे केन्द्रस्य, राज्यस्य च…
सत्पुरुषः – आत्मौपम्येन सर्वत्र
सत्पुरुषः - आत्मौपम्येन सर्वत्र । जगति प्रत्येकं जनानां सुखं, दुःखं, लाभः, हानिः, जयः, पराजयः, रोगः, आरोग्यः इत्यादिभ्यः प्राप्तः अन्तःकरणस्थः अनुभवः समानः भवति । परेषां सुखदुःखादिकं यः आत्मनि अनुभवति स सत्पुरुषः…
श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः
श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः) हे प्रभो! मैथिलीसङ्गमम् अप्राप्य हि तस्याः पतिव्रतया तपसा च नूनं त्वं दग्धः असि। यदा त्वं जानकीम् अधर्षः तदा…
भूकम्पः- जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पःदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः
भूकम्पः -जापानदेशे चतुर्दशांशोत्तर सप्त-रियेक्टर-परिमाणं भूकम्पः जापानदेशे प्रबलः भूकम्पः आगतः। भूकम्पनस्य तीव्रता चतुर्दशांशोत्तर सप्त-रेक्टर-परिमाणं मापितम्। मध्यजापानदेशे एकः प्रबलः भूकम्पः अनुभूतः अस्य भूकम्पस्य तीव्रता चतुर् दशांशोत्तर सप्त-रिक्टर-मापने इति मापितम् अस्ति। जापानस्य जलवायु-विभागेन…
हिमाचलम्- नववर्षे प्रदेशसर्वकारस्य उपहारः मन्त्रिमण्डलस्य सभायां गृहीताः बहवः महत्त्वपूर्णाः निर्णयाः
हिमाचलम्- नववर्षे प्रदेशसर्वकारस्य उपहारः मन्त्रिमण्डलस्य सभायां गृहीताः बहवः महत्त्वपूर्णाः निर्णयाः, ८ जनवरीतः ग्रामद्वारयोजना आरप्स्यते हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः इत्यस्य मन्त्रिमण्डलेन नूतनवर्षस्य विषये राज्यस्य जनानां पक्षे केचन निर्णयाः कृताः। सुक्खुमन्त्रिमण्डलस्य…

