Basketball Championship : बलद्वाड़ाक्षेत्रस्य पुत्री नव्या राष्ट्रीय बास्केटबॉल प्रतियोगितायां छत्तीसगढ़े क्रीडिष्यति
Basketball Championship : बलद्वाड़ाक्षेत्रस्य पुत्री नव्या राष्ट्रीय बास्केटबॉल प्रतियोगितायां छत्तीसगढ़े क्रीडिष्यति हिमसंस्कृतवार्ता:…
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९ आयुवर्गे विश्वमुक्केबाजीप्रतियोगितायां स्वर्णपदकं प्राप्नोत्
Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९ आयुवर्गे विश्वमुक्केबाजीप्रतियोगितायां स्वर्णपदकं प्राप्नोत् हिमसंस्कृतवार्ता:-…
एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया द्वे स्वर्णपदके समर्जिते
एयर राइफल इत्यस्यां स्पर्धायां भारतस्य दिवांशी इत्यनया द्वे स्वर्णपदके समर्जिते पेरुदेशस्य लीमानगरे…
जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा विजितौ
जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः युगलं हाङ्गझोउ ओपन-प्रतिस्पर्धा विजितौ जीवन नेदुन्चेझियान् विजय सुन्दरप्रशन्तयोः…
कीर्तिमानम्- पर्वतारोहकः कामी रीता शेरपा स्वस्य विश्वकीर्तिमानां भङ्गं कृतवान्, २९ तमं वारं एवरेस्ट् पर्वतस्य आरोहणं कृतम् ।
कीर्तिमानम्- पर्वतारोहकः कामी रीता शेरपा स्वस्य विश्वकीर्तिमानां भङ्गं कृतवान्, २९ तमं वारं…
चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम्
चेन्नै-पञ्जाबयोः आईपीएल-क्रीडायाः चिटिकाया: मूल्यं पुनः वर्धितम् पञ्जाब-किङ्ग्स्-चेन्नै-सुपर-किङ्ग्स्-योः मध्ये मे-मासस्य ५ दिनाङ्के भविष्यति…
भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः
भारतीयपैराशटलर्-क्रीडकाः स्पेन्-पैरा-बैडमिण्टन-चैम्पियनशिप्-क्रीडायां ६ स्वर्णसहितं २२ पदकानि प्राप्तवन्तः विटोरियानगरे स्पेनदेशस्य पैरा बैडमिण्टनप्रतियोगितायां भारतीयपैराशटलर्-क्रीडकाः…
चतुरङ्गः – डी गुकेशः इतिहासं रचितवान्, फिडे स्पर्धां जित्वा कनिष्ठतमः क्रीडक अभवत्
चतुरङ्गः - डी गुकेशः इतिहासं रचितवान्, फिडे स्पर्धां जित्वा कनिष्ठतमः क्रीडक अभवत्…
स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान्
स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः स्वर्णपदकं प्राप्तवान् स्पेनदेशे युरोपा कप-क्रीडायां भारतीयनाविकः विष्णुसरवाननः…
Ind vs Eng Cricket Test : तिब्बती धर्मगुरु दलाईलामा सहितं बृहत् व्यक्तित्वं आमन्त्रयिष्यति हिमाचलप्रदेशक्रिकेटसंघ:
Ind vs Eng Cricket Test : तिब्बती धर्मगुरु दलाईलामा सहितं बृहत् व्यक्तित्वं…