रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्
रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य…
गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,
रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः…
श्रीराममन्दिर-प्रतिष्ठा-अयोध्या – हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा
श्रीराममन्दिर-प्रतिष्ठा-अयोध्या - हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा हिमसंस्कृतवार्ता-…
कांगड़ा मंदिरम् – मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम्
कांगड़ा मंदिरम् - मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम्…
मकरसंक्रांति: – पितु: पुत्रस्य च मेलनम्
मकरसंक्रांति: - पितु: पुत्रस्य च मेलनम् 'मकरसंक्रान्तिः' भारतस्य वैदिककालस्य उत्सवेषु अन्यतमः…
महाभारतकथा कुन्ती कर्णयोः संवादः युद्धस्य च दृढनिश्चयः
महाभारतकथा (उद्योग पर्व:) कुन्ती कर्णयोः संवादः युद्धस्य च दृढनिश्चयः। दिलीप:, संस्कृतशिक्षकः,शिक्षाविभागः हि.प्र.…
सत्पुरुषः – आत्मौपम्येन सर्वत्र
सत्पुरुषः - आत्मौपम्येन सर्वत्र । जगति प्रत्येकं जनानां सुखं, दुःखं, लाभः, हानिः,…
श्रीरामायणकथा : रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः
श्रीरामायणकथा, लङ्काकाण्डम् (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः (द्वितीयः खण्डः)…
श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।
श्रीरामायणकथा, लङ्काकाण्डम्! (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः। भूमौ शयानं…
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय
महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं…