मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति प्रक्रिया
मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति…
मन एव मनुष्याणां कारणं बन्धमोक्षयोः
मनसः स्वरूपम्- मन एव मनुष्याणां कारणं बन्धमोक्षयोः इत्युक्तिः वर्तते । अर्थात् मनसः…
ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः
ज्ञानवापी प्रकरणम्- सर्वेक्षणस्य प्रतिवेदने हिन्दुमन्दिरस्य साक्ष्याः गुरुवासरे काशीविश्वनाथमन्दिरसमीपस्थ ज्ञानवापीसङ्कुलस्य भारतीयपुरातत्वसर्वेक्षणस्य सर्वेक्षणप्रतिवेदनप्रतिलिपिः पञ्चजनाः…
रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्
रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम् हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य…
गर्भगृहे विराजितः रामलल्ला, स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्,
रामलल्लायाः स्वागताय देशस्य प्रत्येकं कोणं प्रकाशितम्, गर्भगृहे विराजितः रामलल्ला २२ जनवरी दिनाङ्कः…
श्रीराममन्दिर-प्रतिष्ठा-अयोध्या – हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा
श्रीराममन्दिर-प्रतिष्ठा-अयोध्या - हिमाचले अवकाश:, मुख्यमंत्रिणा सुखविंदरसिंहसुक्खूना श्रीरामस्य जयघोषं कृत्वा कृता घोषणा हिमसंस्कृतवार्ता-…
कांगड़ा मंदिरम् – मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम्
कांगड़ा मंदिरम् - मातु: बज्रेश्वरीदेव्या: प्रतिमायां २१ क्विंटल शुद्धघृतं नवनीतं च अर्पितम्…
मकरसंक्रांति: – पितु: पुत्रस्य च मेलनम्
मकरसंक्रांति: - पितु: पुत्रस्य च मेलनम् 'मकरसंक्रान्तिः' भारतस्य वैदिककालस्य उत्सवेषु अन्यतमः…
महाभारतकथा कुन्ती कर्णयोः संवादः युद्धस्य च दृढनिश्चयः
महाभारतकथा (उद्योग पर्व:) कुन्ती कर्णयोः संवादः युद्धस्य च दृढनिश्चयः। दिलीप:, संस्कृतशिक्षकः,शिक्षाविभागः हि.प्र.…
सत्पुरुषः – आत्मौपम्येन सर्वत्र
सत्पुरुषः - आत्मौपम्येन सर्वत्र । जगति प्रत्येकं जनानां सुखं, दुःखं, लाभः, हानिः,…