September 23, 2025
प्रतिपदायाः चन्द्रकला: नवत्वस्य संदेशः दर्शयत्यद्य शशिनः, कलिका लघ्वपि शुभ्रिका। नवप्रभा नवं हर्षं,…
प्रभाताभिलाषः (सत्यान्वेषणम्)
प्रभाताभिलाषः (सत्यान्वेषणम्) गीतानि खिन्नानि हि, छन्दसि विह्वलानि। रागिण्यः शिथिलाः सदा, रागा दासत्वमागताः॥१॥…
स्वतन्त्रता दिवसः
स्वतन्त्रता दिवसः स्वतन्त्रता दिवसः पूज्यः, जयतः भारतं सदा। वीराणां बलिदानं हि स्मृतिं…
विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत्
विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि…