HP Vidhansabha Budget Session : धर्मशालायां उच्चन्यायालयस्य पीठिका न उद्घाटिता भविष्यति- मुख्यमंत्री
HP Vidhansabha Budget Session : धर्मशालायां उच्चन्यायालयस्य पीठिका न उद्घाटिता भविष्यति- मुख्यमंत्री…
HP Vidhansabha : वित्तीयसंकटस्य मध्ये हिमाचले मन्त्रिणां विधायकानां च वेतनवृद्धिः
HP Vidhansabha : वित्तीयसंकटस्य मध्ये हिमाचले मन्त्रिणां विधायकानां च वेतनवृद्धिः हिमसंस्कृतवार्ता: -…
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति
हिमाचले अयोग्यतां प्राप्ताः षट् काङ्ग्रेसविधायकाः न्यायालयं गमिष्यन्ति हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशे पलायनविरोधीकानूनस्य अन्तर्गतं…
HP Budget Session : विधानसभायाः संकल्पप्रस्ताव – हिमाचले दृढ़तया कार्यान्विता भविष्यति मानसिकस्वास्थ्यनीतिः – धनीरामशाण्डिल:
HP Budget Session : विधानसभायाः संकल्पप्रस्ताव - हिमाचले दृढ़तया कार्यान्विता भविष्यति मानसिकस्वास्थ्यनीतिः…
HP Budget Session : ३१ मार्चपर्यन्तं विमोचिता भविष्यति हिमकेयर योजनायाः लंबितराशिः – धनीरामशाण्डिल:
HP Budget Session : ३१ मार्चपर्यन्तं विमोचिता भविष्यति हिमकेयर योजनायाः लंबितराशिः -…
श्रीनयनादेवीमन्दिर-रज्जुमार्गस्य उत्प्रस्थानस्थलं टेक ऑफ प्वाइंट हिमाचले एव भविष्यति – राजेशधर्माणी
श्रीनयनादेवीमन्दिर-रज्जुमार्गस्य उत्प्रस्थानस्थलं टेक ऑफ प्वाइंट हिमाचले एव भविष्यति - राजेशधर्माणी हिमसंस्कृतवार्ता- शिमला।…
HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् – संजय अवस्थी
HP Budget Session : अलीखड्ड-पेयजलयोजनायै पूर्वसर्वकारेण प्रदत्तं प्राविधिकम् अनुमोदनम् - संजय अवस्थी…
HP Budget Session : हिमाचलाय विकासयोजना- निर्मातु: आवश्यकता: राजेश धर्माणी
HP Budget Session : हिमाचलाय विकासयोजना- निर्मातु: आवश्यकता: राजेश धर्माणी हिमसंस्कृतवार्ता- शिमला। …
HP Budget Session : यदि आपदि केन्द्रेण धनं दत्तम् तर्हि श्वेतपत्रम् आनेतव्यम् : कुलदीपराठौर:
HP Budget Session : यदि आपदि केन्द्रेण धनं दत्तम् तर्हि श्वेतपत्रम् आनेतव्यम्…
HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश सहस्राधिक- सप्ताशीत्युत्तर- षट् शतम् (१४,६८७) कोटिरूप्यकाणां व्ययः भविष्यति
HP Budget 2024 :- २०२४ वित्तवर्षे कर्मचारिणां वेतनस्य कृते आयव्ययकस्य चतुर्थांशं चतुर्दश…