HP NEWS – भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अनिवार्यं, सर्वकारेण निर्णयः कृतः
HP NEWS - भवननिर्माणार्थं भूवैज्ञानिकं संरचनानिर्माणप्रतिवेदनं च अनिवार्यं, सर्वकारेण निर्णयः कृतः हिमसंस्कृतवार्ता:…
HP Cabinet Meeting – हिमाचलस्य इतिहासे प्रथमवारं क्रमशः ४ दिनानियावत् मन्त्रिमण्डलस्य गोष्ठी, सर्वकारः अनेकान् महत्त्वपूर्णान् निर्णयान् कर्तुं शक्नोति
HP Cabinet Meeting - हिमाचलस्य इतिहासे प्रथमवारं क्रमशः ४ दिनानियावत् मन्त्रिमण्डलस्य गोष्ठी,…
HP WEATHER – हिमाचलस्य अनेकभागेषु चतुर्दिनानि यावत् प्रचण्डवृष्टेः सचेतना, राज्ये १५० तः अधिकाः मार्गाः अवरुद्धाः
HP WEATHER - हिमाचलस्य अनेकभागेषु चतुर्दिनानि यावत् प्रचण्डवृष्टेः सचेतना, राज्ये १५० तः…
श्री नयना देवी जी – हिमाचलप्रदेशे श्रावण-अष्टमीमेलापके श्रीनैनादेवीमन्दिरे ध्वनिविस्तारयन्त्रे, ढक्का-दुन्दुभि: वादने प्रतिबन्ध:
श्री नयना देवी जी - हिमाचलप्रदेशे श्रावण-अष्टमीमेलापके श्रीनैनादेवीमन्दिरे ध्वनिविस्तारयन्त्रे, ढक्का-दुन्दुभि: वादने प्रतिबन्ध:…
Mandi Cloudburst – केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम्
Mandi Cloudburst - केन्द्रीयदलेन थुनाग-जंजैहली-स्थलयोः आपदाप्रभावितक्षेत्रेषु क्षतिविषये निरीक्षणं कृतम् हिमसंस्कृतवार्ता: - लघ्वीकाशी…
Himachal Disaster – केन्द्रीयगृहमन्त्री अमितशाहः बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान्
Himachal Disaster - केन्द्रीयगृहमन्त्री अमितशाहः बहुक्षेत्रीयकेन्द्रीयदलस्य सङ्घटनस्य निर्देशं दत्तवान् हिमसंस्कृतवार्ता: - कार्यालयीय:…
HP Trainee Policy – हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः, पुनर्विचारस्य आग्रहः
HP Trainee Policy - हिमाचलप्रदेशे प्रशिक्षुनीतिः कार्यान्वितुं युनां कर्मचारिणां च मध्ये महदाक्रोशः,…
HP Excise and Taxation Department : आबकारी विभागेन अस्मिन् वर्षे ५४३८.७७१ प्रचुरसेटकम् अवैधमद्यं गृहीतम्, १०३ प्रकरणानि पञ्जीकृतानि
HP Excise and Taxation Department : आबकारी विभागेन अस्मिन् वर्षे ५४३८.७७१ प्रचुरसेटकम्…
Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत् । जिलाप्रशासनेन ‘डीसी फ़ॉर ए डे’ अभियानं प्रारब्धम्
Mandi News : जिलाप्रशासनस्य अभिनवपरिकल्पना अन्वी मण्डीजनपदस्य एकदिनस्य उपायुक्त (डीसी) अभवत् जिलाप्रशासनेन…
Himachal News : हिमाचलप्रदेशे — “अहं प्लास्टिक नास्मि” इति अभिकथनम् कुर्वन्तः अपि लघुस्यूता: निषिद्धाः भविष्यन्ति।
Himachal News : हिमाचलप्रदेशे — "अहं प्लास्टिक नास्मि" इति अभिकथनम् कुर्वन्तः अपि…