पालमपुरे संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला
पालमपुरे प्रचलति संस्कृतशिक्षकाणां पञ्चदिवसीयकार्यशाला हिमाचलप्रदेशशिक्षाविभागेन सर्वेषां विषयाणां गुणवत्तासंवर्धनार्थं कार्यशालानाम् आयोजनं आहिमाचले क्रियते।…
जयरामठाकुरः – ‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’
‘काङ्ग्रेसनेतृणां यदि भगवति रामे विश्वासः अभविष्यत् तर्हि ते काङ्ग्रेसस्य निर्णयस्य विरोधं अकरिष्यन्’-…
हिमाचलप्रदेश: – “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा,
हिमाचलप्रदेश: - “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हमीरपुरस्य ग्रामाद् आरब्धवान्…
भगवत: रामस्य महत्त्वं, राज्यं प्रति च केन्द्रस्य उपेक्षा, निर्वाचने काङ्ग्रेसस्य विषयः भविष्यति
भगवत: रामस्य महत्त्वं, राज्यं प्रति च केन्द्रस्य उपेक्षा, निर्वाचने काङ्ग्रेसस्य विषयः भविष्यति
चिकित्सकान्दोलनम् – १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति
चिकित्सकान्दोलनम् - १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति हिमसंस्कृतवार्ता-…
आशीषबुटेल: – कृषिसामग्रीक्रयणे महिलाकृषकाः ५० प्रतिशतम् अनुदानं प्राप्स्यन्ति
कृषिसामग्रीक्रयणे महिलाकृषकाः ५० प्रतिशतम् अनुदानं प्राप्स्यन्ति - आशीषबुटेल: हिमसंस्कृतवार्ता- पालमपुरम् । कृषिसाधननि…
८२८ दिवसाः, ९००० कि.मी. यात्रा – १४ राज्यानि विशिष्टमुद्देश्यं स्वीकृत्य भारतभ्रमणार्थं प्रस्थितौ द्वौ युवकौ
८२८ दिवसाः, ९००० कि.मी. यात्रा , १४ राज्यानि विशिष्टमुद्देश्यं स्वीकृत्य भारतभ्रमणार्थं प्रस्थितौ…
उपमुख्यमंत्री मुकेश अग्निहोत्री – हिमाचले उद्घाटितानि भविष्यन्ति वाहनानां तक्षणकेन्द्राणि
हिमाचले उद्घाटितानि भविष्यन्ति वाहनानां तक्षणकेन्द्राणि (स्क्रैपिंग), स्वचालितपरीक्षणकेन्द्राणि च- उपमुख्यमंत्री मुकेश अग्निहोत्री हिमसंस्कृतवार्ताः…
हिमाचले अपि निःशुल्कस्वास्थ्यसेवाः – डायलिसिस-एककं स्थापयिष्यति हंसप्रतिष्ठानम्
हिमाचले अपि निःशुल्कस्वास्थ्यसेवाः , अन्यराज्यानां पङ्क्तौ डायलिसिस-एककं स्थापयिष्यति हंसप्रतिष्ठानम् हिमसंस्कृतवार्ता:- कुल्लू। देशस्य…
जयरामठाकुर: – स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं कुर्यात् सर्वकार:
अधुना चिकित्सका: आन्दोलनस्य मार्गे, स्वास्थ्यसम्बद्धानां विषयाणां गम्भीरतापूर्वकं समाधानं कुर्यात् सर्वकार:- जयरामठाकुर: हिमसंस्कृतवार्ता:-…