23/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता: ।
अथ वार्ता: 1.हिमाचलप्रदेशस्य मुख्यमन्त्रीसुखविन्दरसिंह सुक्खुः गुरुवासरे नवदेहलीनगरे केन्द्रीयजलशक्तिमन्त्रिणा सीआरपाटिलेन स्वास्थ्यपरिवारकल्याणमन्त्रिणा जगतप्रकाशनड्डावर्येण च…
21/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता: ।
वार्ता: 1."हिमाचलप्रदेशविद्यालय शिक्षाबोर्ड" इत्यनेन द्वादशीकक्षाया: आंग्लविषयस्य परीक्षापरिणामे संशोधनस्य निर्णय: कृत:। अस्य कारणं,…
सूचना (संस्कृतहिन्दीकाव्याधिवेशनम् )
सूचना संसूच्यते। यद् गौरीकेदारश्वरमहादेवस्य कृपाप्रसादेन दिनाङ्क: 23/05/25 सायङ्काले सप्तवादनत: संस्कृतहिन्दीकाव्योः…
विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखवार्ता:
वार्ता: 1.कैप्टनविक्रमबत्रा महाविद्यालये षट्कोटिरूप्यकै: भविष्यति छात्रावासस्य निर्माणम् इति शिक्षामन्त्रीरोहितठाकुर: उक्तवान्। 2.रविवासरात् हिमाचलप्रदेशे…
त्रिपुरायाः तपोवन-आश्रमे संस्कृतस्य चतुर्दिवसीय-अभ्यासवर्गः सम्पन्नः
त्रिपुरायाः तपोवन-आश्रमे संस्कृतस्य चतुर्दिवसीय-अभ्यासवर्गः सम्पन्नः हिमसंसकृतवार्ता, अगरतला । केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रम् अगरतलायाः एवं…
Wallace Line ‘वालसरेखा’ इति नैसर्गिकी लक्ष्मणरेखास्ति किम्?
Wallace Line‘वालसरेखा’ इति नैसर्गिकी लक्ष्मणरेखास्ति किम्? प्राणिनः, पक्षिणः, सागरजीविनः अपि तां रेखां…
अरुणाचलप्रदेशे संस्कृतस्य उत्थानम् रोनो हिल्स: – अरुणाचलप्रदेशस्य राजीव-गान्धी – विश्वविद्यालये “संस्कृतं संस्कृतिश्च: पारम्परिकभारतीयज्ञानपरम्परायां ज्ञानभण्डारस्य उत्खननम्” इति द्विदिवसीयसंस्कृतोन्मुखीकरणकार्यशाला सुसम्पन्ना
अरुणाचलप्रदेशे संस्कृतस्य उत्थानम् रोनो हिल्स: - अरुणाचलप्रदेशस्य राजीव-गान्धी - विश्वविद्यालये "संस्कृतं संस्कृतिश्च:…
भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री
भारतस्य सैन्यत्रयस्य प्रमुखैश्च च साकम् एकम् उच्च-स्तरीयम् उपवेशनम् अकरोत् प्रधानमन्त्री हिमसंस्कृतवार्ता: -…
पाकिस्ताने जैश-ए-मोहम्मद अथ च लश्कर-ए-तैयबा इत्यनयोः आतङ्कि-गुल्मयोः पञ्च कुख्याताः आतंकवादिनः व्यापादिताः
पाकिस्ताने जैश-ए-मोहम्मद अथ च लश्कर-ए-तैयबा इत्यनयोः आतङ्कि-गुल्मयोः पञ्च कुख्याताः आतंकवादिनः व्यापादिताः हिमसंस्कृतवार्ता:…