हिमाचल विधानसभा – विधानसमितिषु परिवर्तनम् – द्वयो: विधायकयो: मन्त्रित्वेन, एकस्य उपाध्यक्षत्वेन अभवत् निर्णयः
हिमाचल विधानसभा - विधानसमितिषु परिवर्तनम् - द्वयो: विधायकयो: मन्त्रित्वेन, एकस्य उपाध्यक्षत्वेन अभवत्…
लोक-उपक्रमसमिति: – राज्ये पवनचक्र-स्थापनस्य अनुशंसा करोति, धार्मिकपर्यटनविषये अपि परामर्शं दास्यति समिति
लोक-उपक्रमसमिति: - राज्ये पवनचक्र-स्थापनस्य अनुशंसा करोति, धार्मिकपर्यटनविषये अपि परामर्शं दास्यति समिति: हिमसंस्कृतवार्ता-…
मण्डीजनपदस्य त्रिषु शिक्षाखण्डेषु विद्यालयस्य समयसूचौ परिवर्तनम्
मण्डीजनपदस्य त्रिषु शिक्षाखण्डेषु विद्यालयस्य समयसूचौ परिवर्तनम् हिमसंस्कृतवार्ता:- मण्डी। जिलादण्डाधिकारी मण्डी अरिन्दम चौधरी…
अनुदानस्य न्यूनताकारणात् उत्पादनव्ययवृद्ध्या विपत्तौ सेबफलम्
अनुदानस्य न्यूनताकारणात् उत्पादनव्ययवृद्ध्या विपत्तौ सेबफलम् चण्डीगढे एकस्मिन् मञ्चे एकत्रिताः उद्यानपालका: हिमसंस्कृतवार्ता:- कार्यालयीय:…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – निराश्रिबालानां दत्तकग्रहणाय अग्रे आगच्छेयु: समाजस्य समृद्धजनाः
निराश्रिबालानां दत्तकग्रहणाय अग्रे आगच्छेयु: समाजस्य समृद्धजनाः, मुख्यमन्त्रिणा कृतम् आह्वानम् हिमसंस्कृतवार्ता- शिमला। मुख्यमन्त्री…
हिमाचलप्रदेश: – “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा,
हिमाचलप्रदेश: - “सर्वकार: ग्रामस्य द्वारे” योजना आरब्धा, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हमीरपुरस्य ग्रामाद् आरब्धवान्…
उच्च-न्यायालय: – दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम्
दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम् - उच्च-न्यायालय: नियमविरुद्धं दुष्कर्मपीडितायाः अन्वीक्षणं, उच्चन्यायालयेन वैद्यानां उपरि ५…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः -७ सहस्र-एकलमहिलाभ्य: विधवानारीभ्य: गृहनिर्माणार्थं सर्वकारः १.५ लक्षरूप्यकाणि दास्यति
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - ७ सहस्र-एकलमहिलाभ्य: विधवानारीभ्य: गृहनिर्माणार्थं सर्वकारः १.५ लक्षरूप्यकाणि दास्यति हिमसंस्कृतवार्ता-…
चिकित्सकान्दोलनम् – १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति
चिकित्सकान्दोलनम् - १८ जनवरी दिनाङ्के कृष्णवर्णीयं चिह्नं धृत्वा वैद्याः कर्तव्यं आगमिष्यन्ति हिमसंस्कृतवार्ता-…
मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः
हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला।…