SPU Mandi : छात्राः स्वलक्ष्यं प्राप्तुं परिश्रमं कुर्वन्तु- प्रो. ललित कुमार अवस्थी
SPU Mandi : छात्राः स्वलक्ष्यं प्राप्तुं परिश्रमं कुर्वन्तु- प्रो. ललित कुमार अवस्थी…
SPU Mandi : १८ प्रवेशपरीक्षाणां समयसूची निर्धारिता, ९ जूनतः १९ पर्यन्तं भविष्यति परीक्षा:
SPU Mandi : १८ प्रवेशपरीक्षाणां समयसूची निर्धारिता, ९ जूनतः १९ पर्यन्तं भविष्यति…
Mandi Shivratri Festival – अन्तिमया भव्यशोभायात्रया शिवरात्रिमहोत्सव: सम्पन्न: लघ्वीकाशीत: स्वनिवासस्थानं प्रत्यागतवन्तः ३०० तः अधिकाः देवी-देवताः
Mandi Shivratri Festival - अन्तिमया भव्यशोभायात्रया शिवरात्रिमहोत्सव: सम्पन्न: लघ्वीकाशीत: स्वनिवासस्थानं प्रत्यागतवन्तः ३००…
मण्डी शिवधाम-परियोजनां सर्वकारः सम्पन्नं करिष्यति, ३३ कोटि ४४ लक्षरूप्यकाणां निविदा अनुमोदिता – रघुवीरसिंहबाली
मण्डी शिवधाम-परियोजनां सर्वकारः सम्पन्नं करिष्यति, ३३ कोटि ४४ लक्षरूप्यकाणां निविदा अनुमोदिता -…
अन्ताराष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः
अन्ताराष्ट्रीयशिवरात्रिमहोत्सवे २१६ देवेभ्यः निमन्त्रणम्, मुख्यमन्त्रिः करिष्यति मार्चनवदिनांके शुभारम्भः अन्तर्राष्ट्रीयशिवरात्रिमहोत्सवः ९ मार्चतः आरभ्यते।…
Shivratri Festival Mandi – मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात् प्रस्थित:
Shivratri Festival Mandi - मण्डी-शिवरात्रिमहोत्सवे भागं स्वीकर्तुं मुख्याराध्यबृहद्देवः कमरुनाग स्वमन्दिरात् प्रस्थित:, सप्तदिनानि…
मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति प्रक्रिया
मण्डी शिवरात्रि : कलाकाराणां स्वरपरीक्षणस्य समयसूची निर्गता, २६ मार्चतः २ मार्चपर्यन्तं चलिष्यति…
लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना
लघ्वीकाश्यां मण्ड्यां सप्तसंकल्पान् स्वीकृत्य सेवारतानां संस्कृतशिक्षकाणां पञ्चदिवसीया प्रशिक्षणकार्यशाला सम्पन्ना हिमसंस्कृतवार्ता- मण्डी। प्रदेशे…