ज्वालादेवी मन्दिरम्, कांगड़ा
हिमाचलप्रदेशस्य कांगड़ा जनपदे धौलाधारपर्वतशृंखलायां ज्वालादेव्याः मन्दिरमस्ति। माता ज्वालादेवी शक्तेः ५१ शक्तिपीठेषु अन्यतमा अस्ति, धूमादेवी इत्यस्य स्थानम् इत्यपि कथ्यते । चिन्तपूर्णी, नैना देवी, शाकम्भरी शक्तिपीठः, विन्ध्यवासिनी शक्तिपीठः, वैष्णोदेवी इव इदं सिद्धं…
लालदुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्
क्रोरम- पीपुल्स मूवमेंट इत्यस्य नेता लालवुहोमा मिजोरम राज्यस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्। जेड.पी.एम. नेतारं आईजोल- नगरस्य राजभवने आयोजिते समारोहे राज्यपालः डॉ. हरिबाबूकम्भम्पतिः पदस्य शपथं गोपनीयतां च कारितवान्। लालदुहोमा वर्येण सह अन्येपि…
मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः
भाजपेति दलेन मध्यप्रदेश-छत्तीसगढ-राजस्थानेषु मुख्यमन्त्रिपदाय नेतृणां चयनाय विधायक दलैः कृतोपवेशनानां निरीक्षणाय केन्द्रीयपर्यवेक्षकाणां नियुक्तिः कृता। रक्षामन्त्री राजनाथसिंहः, सांसदः सरोजः पाण्डे, दलस्य महासचिवः विनोदः तावडे च राजस्थाने पर्यवेक्षकाः भविष्यन्ति। हरियाणायाः मुख्यमन्त्री मनोहरलाल खट्टरः,…
भारतदेशः विचारयति यत् अस्य अर्थव्यवस्था विश्वे तृतीया बृहत्तमा च भवेत् -पीयूषगोयलः
केन्द्रीय-वाणिज्योद्योग-मन्त्री पीयूष गोयलः उक्तवान् यत् भारतदेशः विचारयति यत् अस्य अर्थव्यवस्था विश्वे तृतीया बृहत्तमा च भविष्यति तथा च लक्ष्यं वर्तते यत् भारतं विश्वस्य विनिर्माणाधाएं, प्रौद्योगिकीकेन्द्र, नवाचारकेन्द्रं च भविष्यति। असी अद्य नवदिल्ल्यां…
भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री
प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य प्रतिभाशाली-कार्यबलं कृत्रिमबुद्धिमत्तायाः विकासे सक्रिय योगदानाय सज्जम् अस्तिा कृत्रिम बुद्धिमत्ता-शिखर सम्मेलने आगामि-वैश्विक सहयोगे स्वीय लिंक्डइन् इत्यस्मिन् सामाजिकान्तर्जाल-सन्देशे श्रीमोदिना उक्तं…
तृतीयं दशकम् उत्तराखण्ड राज्यस्य दशकम्- प्रधानमन्त्री नरेन्द्रमोदी
प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनस्य 2023" इत्यस्य उद्घाटनं कृतं सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत् दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड। प्रधानमंत्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनस्य 2023" इत्यस्य उद्घाटनं कृतवान्…
केन्द्रेण देशे सर्वत्र 340 क्रीडामूलसंरचनापरियोजनानां कृते ३५ अरब ६६ कोटि ६८ लक्षरूप्यकाणि स्वीकृतानि – क्रीडामन्त्री अनुरागसिंहः
युवाकार्याणां क्रीडामन्त्रिणा अनुरागसिंहठाकुरेन उक्तं यत् केन्द्रेण देशे सर्वत्र त्रिशतचत्वारिंशत् क्रीडामूलसंरचनापरियोजनानां कृते ३५ अरब ६६ कोटि ६८ लक्षरूप्यकाणि स्वीकृतानि। श्री ठाकुरः राज्यसभायां लिखिते उत्तरे अवदत् यत् नागरिकानां कृते क्रीडासुविधानां निर्माणं उन्नयनं…
सेशेल्सस्य मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटानन्तरं आपत्कालस्य घोषणा कृता
सेशेल्स् मुख्यद्वीपे माहे-इत्यस्मिन् औद्योगिकक्षेत्रे विशालविस्फोटस्य अनन्तरं आपत्कालस्य घोषणा कृता अस्ति । एतेन विस्फोटेन माहेद्वीपस्य पूर्वक्षेत्रं पूर्णतया नष्टम् अस्ति । वाणिज्यिकभवनानि, समीपस्थानि निवासस्थानानि च पतितानि सन्ति । सेशेल्स्-देशस्य राष्ट्रपतिः वेवेल् रामकलावनः…
प्रधानमन्त्रिणा राष्ट्रस्य वीरसैनिकानाम् साहसस्य, त्यागस्य, कर्तव्यप्रतिबद्धतायाः च प्रशंसा कृता
प्रधानमन्त्री नरेन्द्रमोदी सशस्त्रसेनाध्वजदिवसस्य अवसरे राष्ट्रस्य वीरसैनिकानाम् साहसं, त्यागं, कर्तव्यप्रतिबद्धतां च प्रशंसितवान्। सामाजिकमाध्यमेषु प्रकाशितेन पोस्ट् मध्ये प्रधानमन्त्रिणा उक्तं यत् राष्ट्ररक्षणाय सशस्त्रसेनानां समर्पणं अतुलनीयम् अस्ति। सशस्त्रसेनानां ध्वजदिवसस्य कोषे योगदानं दातुं सर्वेभ्यः अपि…
द्वितीयत्रिमासे भारतस्य वैश्विकस्तरस्य सर्वाधिका आर्थिकवृद्धिः : वित्तमन्त्री निर्मला सीतारमणः
वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु महती प्रगतिः भवति। राज्यसभायां देशस्य आर्थिकस्थितेः विषये अल्पकालीनविमर्शस्य उत्तरं दत्त्वा श्रीमती सीतारमणः अवदत् यत् भारतं विश्वे विनिर्माणक्षेत्रे द्वितीयं…

