HRTC : २५० डीज़लबसयानानि क्रेष्यति हिमाचलपथपरिवहननिगमः
HRTC : २५० डीज़लबसयानानि क्रेष्यति हिमाचलपथपरिवहननिगमः - मुकेश: अग्निहोत्री हिमसंस्कृतवार्ता: - शिमला।…
Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति
Shimla News : मुख्यमन्त्री ढली- बसस्थानकस्य उद्घाटनम् अकरोत्, शाकविपण्या: आधुनिकीकरणमपि भविष्यति हिमसंस्कृतवार्ता:…
HRTC BOD MEETING : १,००० नवीनानानि बसयानानि, १८९ नियुक्त्य:, क्षीरं शाकं च प्रेषयितुं भाटकं न स्वीक्रियते
HRTC BOD MEETING : १,००० नवीनानानि बसयानानि, १८९ नियुक्त्य:, क्षीरं शाकं च…
HRTC: पथपरिवहन- निगम- कर्मचारिणः २८ दिनाङ्के वेतनं प्राप्स्यन्ति,
HRTC: पथपरिवहन- निगम- कर्मचारिणः २८ दिनाङ्के वेतनं प्राप्स्यन्ति, चिकित्सादेयकानि अपि मुक्तानि भविष्यन्ति-…
HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ: कृत:
HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ:…
HRTC- ई-बसक्रयणार्थं ३२७ कोटिरूप्यकाणि अनुमोदितानि, द्विसहस्रं टाइप-२ विद्युत्बसक्रयणस्य प्रक्रिया निरन्तरं वर्तते – मुख्यमंत्री
HRTC- ई-बसक्रयणार्थं ३२७ कोटिरूप्यकाणि अनुमोदितानि, द्विसहस्रं टाइप-२ विद्युत्बसक्रयणस्य प्रक्रिया निरन्तरं वर्तते -…
HRTC : हिमाचलपथपरिवहननिगमस्य चलति बसयाने पाषाण: पतितः
HRTC : हिमाचलपथपरिवहननिगमस्य चलति बसयाने पाषाण: पतितः हिमसंस्कृतवार्ता: - लघ्वीकाशी मण्डी। चण्डीगढ-…
HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार:
HRTC : हिमाचलपथपरिवहननिगमस्य नादौने नूतन: बस-आगार: हिमसंस्कृतवार्ता: - कार्यालयीय: प्रतिनिधि:। हिमाचलपथपरिवहननिगमस्य…
HPCM : २५ वोल्वो बसयानानि, ५० टेम्पो-ट्रैवलर यानानि च क्रेष्यति सर्वकारः
HPCM : २५ वोल्वो बसयानानि, ५० टेम्पो-ट्रैवलर यानानि च क्रेष्यति सर्वकारः हिमसंस्कृतवार्ता:…
HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ
HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:। …