Ad image

संस्कृतबोधकथा

अस्मिन् वर्गे संस्कृतकथानां संकलनं प्राप्यते, यः बालानां पाठकानां च कृते लाभप्रदो भविष्यति

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च

महाभारतकथा- पाण्डवानां अज्ञातवास: कीचक-वधश्च दिलीप:, संस्कृतशिक्षकः हिमाचलशिक्षाविभागः महाभारतकथा :- विराटप्रदेशे शरणं प्राप्तानां पाण्डवानां द्वादशवर्षाणां वनवासे सम्पन्ने गते सति एकवर्षं यावत्

Dr.Amandeep Sharma By Dr.Amandeep Sharma

महाभारतकथा-त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः

महाभारतकथा- त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः । अभिमन्यु-उत्ततयो: विवाहः। कीचकः एक: वीरः योद्धा आसीत् यस्य दुष्कृतानां परिणामः भीमहस्ताभ्यां मृत्युः

Dr.Amandeep Sharma By Dr.Amandeep Sharma

हनुमान द्वारा भीमस्य दर्प शमनम्

हिमसंस्कृतवार्ताः, दिलीपः,संस्कृतशिक्षकः शिक्षाविभागः हिमाचलप्रदेशः वनवासकाले एकदा द्रौपदी सहस्रदलं कमलं दृष्टवती । कमलमादाय सा भीमं प्रति कथयति यत् - हे भीम

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image