Ad image

विचारविमर्शः

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति - पण्डितः भास्करशर्मा भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं

Dr.Amandeep Sharma By Dr.Amandeep Sharma

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च

पाणिनीयव्याकरणस्य उत्पत्ति: विकासक्रम: च पाणिनि: पाणिनि: सर्वेषां व्याकरणाचार्याणां मूर्धन्य:। एतस्य काल: ख्रिस्तपूर्वम् अष्टमं शतकमिति मन्यते। एष: अधुनातनपाकिस्थाने युसुफजाईकन्धरायां (या ह्यूएनत्सङ्गस्य

Dr.Amandeep Sharma By Dr.Amandeep Sharma

कर्मफलं वा ईश्वरेच्छा

प्रश्न : यदि ईश्वरः सर्वेषां हृदये अस्ति तर्हि सः अस्माकं हस्ते दुष्कृतं किमर्थं न निवारयति? उत्तर : अस्य प्रश्नस्य उत्तरं

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image