Ad image

धर्मसंस्कृतिः

धर्मसंस्कृतिः

बूढ़ी दीपावली सिरमौरजनपदस्य अद्वितीया परम्परा

पर्वतस्य अद्वितीयपरम्परा बुढ़ीदीपावली दीपावली उत्सवस्य एकमासपश्चात् आचर्यते अयम् उत्सव:। हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: । यदा देशे सर्वत्र दीपावली-उत्सवः महता उत्साहेन

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः

प्रेमस्वरूपः भारतेन्दु-हरिश्चन्द्रः साधुचरितं लोककल्याणाय भवति। सत्पुरुषाणां मननेन गुणानुकीर्तनेन च मनुष्यमात्रस्य मनस्स्थितिः निर्मलीभवति। तेषां चर्चया, जीवन-चरिताध्ययनेन च अस्मिन् देवदुर्लभे मनुष्यजीवने सन्मार्गदर्शनं

Dr.Amandeep Sharma By Dr.Amandeep Sharma

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय

महर्षि_वेदव्यास:- नमो व्यासाय विष्णुरूपाय सनातनधर्मस्य मुख्यहोता पराशरपुत्रः, भगवत्स्वरूपः, महाभारतस्य, अष्टादशपुराणानां, ब्रह्मसूत्रस्य, एवं नानासद्ग्रन्थानां रचयिता महर्षिवेदव्यासः लोके प्रकीर्त्यते । महर्षिणा मूलवेदः

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image