Ad image

वित्तीयवार्ता

वित्तवर्गे स्वागतम्। धनप्रबन्धनस्य, आर्थिकदृष्टिकोणस्य, वित्तीयरणनीतीनां च अस्मिन् वर्गे वयं वैश्विक अर्थव्यवस्थायाः जटिलतानां प्राप्तिनाञ्च विषये चर्चां कुर्म

Find More: Computer Innovation

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य प्रतिभाशाली-कार्यबलं कृत्रिमबुद्धिमत्तायाः विकासे सक्रिय योगदानाय सज्जम् अस्तिा कृत्रिम

Dr.Amandeep Sharma By Dr.Amandeep Sharma

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता

हिमाचलसर्वकारेण कर्मचारिभ्य: चतुर्प्रतिशतं महार्घतावृत्ते: अधिसूचना प्रसारिता हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशसर्वकारेण एप्रिलमासस्य प्रथमदिनात् आरभ्य सर्वकारीयकर्मचारिभ्यः चतुर्प्रतिशतं महार्घतावृत्ति: (डीए) दातुं अधिसूचना प्रसारिता। बजटप्रतिज्ञां

Sensex ; सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः,

Sensex सेन्सेक्सः ३७७ अंकैः पतित्वा, ६९,५५१ अङ्कस्तरमागत्य च समाप्तः, निफ्टी ९०.७० अंकैः न्यूनः अभवत् । (हिमसंस्कृतवार्ताः - दिलीप: (नादौनम्) मगल्वास्रे

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image