Ad image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं “बड़े मियां छोटे मियां”

हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारम् अक्षयकुमारस्य टाइगर श्रॉफस्य च नूतनं चलचित्रं "बड़े मियान् छोटे मियान्" इति अद्यकाले वार्तायां वर्तते। आगामिवर्षे

Dr.Amandeep Sharma By Dr.Amandeep Sharma

दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते

दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे दृश्यते। हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। प्राप्तवार्तानुसारं दक्षिणस्य दिग्गजः हास्यकलाकारः ब्रह्मानन्दमः अतीव शीघ्रमेव बॉलीवुड-चलचित्रे

Dr.Amandeep Sharma By Dr.Amandeep Sharma

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः

हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य चलच्चित्रनिर्माणस्य प्राधान्यगन्तव्यस्थानरूपेण विकासस्य दृष्ट्या राज्यसर्वकारेण अधुनैव व्यापकचलच्चित्रनीतिः

डॉ मनोज शैल By डॉ मनोज शैल
- Advertisement -
Ad imageAd image