Ad image

संस्कृतगतिविधयः

राष्ट्रे शैक्षणिकसंस्थासु संस्कृतस्य गतिविधीनां सूचनाः अस्मिन् हिमसंस्कृतवार्तायाः पृष्टे पाठकाः प्राप्नुवन्ति किञ्च प्रेरिताः अपि भवितुम् अर्हन्ति

इतिहासविभाग: – सरदारपटेलविश्वविद्यालय: मंडी इत्यस्य विद्यार्थिभ्याम् उत्तीर्णा यू जी सी नेट परीक्षा

इतिहासविभाग: - सरदारपटेलविश्वविद्यालय: मंडी इत्यस्य विद्यार्थिभ्याम् उत्तीर्णा यू जी सी नेट परीक्षा। हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा/ डॉ. अमित शर्मा सरदारपटेलविश्वविद्यालय

डॉ मनोज शैल By डॉ मनोज शैल

हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:

हिमाचल-संस्कृत-अकादम्या हमीरपुरस्य चकमोह- संस्कृत- महाविद्यालये मानितः “सुरम्य: वसंतोत्सव:”। सरस्वतीपूजन- यज्ञानुष्ठान- कवि-सङ्गोष्ठी- व्याख्यान- शोधात्मक-उद्बोधनैः सह सांस्कृतिक- कार्यक्रमोऽपि सञ्जातः। बसन्तपञ्चमी अथवा श्रीपञ्चमी

Dr.Amandeep Sharma By Dr.Amandeep Sharma

बुन्देलखण्डविमर्शशोधपत्रिकायाः विमोचनम्

वार्तासंयोजक: डॉ.दिनेश: चौबे मध्यप्रदेशस्य दतियामण्डलस्य प्रथमा सान्दर्भिकी समीक्षिता च ऑनलाइन शोधपत्रिका “बुंदेलखण्डविमर्श” अद्य बरौदीसंस्कृतिसंस्कृतसंस्कारशिक्षासमितिः द्वारा विमोचिता प्रकाशिता च। नूतनभारतीयशिक्षानीतेः मूलभूतभावनायाः

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image