Ad image

वित्तीयवार्ता

वित्तवर्गे स्वागतम्। धनप्रबन्धनस्य, आर्थिकदृष्टिकोणस्य, वित्तीयरणनीतीनां च अस्मिन् वर्गे वयं वैश्विक अर्थव्यवस्थायाः जटिलतानां प्राप्तिनाञ्च विषये चर्चां कुर्म

Find More: Computer Innovation

HP Budget 2024 – कर्मचारिभ्यः १ मार्चत: अवशिष्टधनस्य प्रदानं अप्रैलतः च महार्घतावृत्ते: प्रदानं भविष्यति- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः

HP Budget 2024 - कर्मचारिभ्यः १ मार्चत: अवशिष्टधनस्य प्रदानं अप्रैलतः च महार्घतावृत्ते: प्रदानं भविष्यति- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:। मुख्यमन्त्री

डॉ मनोज शैल By डॉ मनोज शैल

भारतं स्वीय-नागरिकान् कृत्रिम बुद्धिमत्तायां (AI) बृहत्कार्यं कर्तुमिच्छति-प्रधानमन्त्री

प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भारतम् एकं नवाचार पारिस्थितिकी-तन्त्रं वर्तते। अपि च अस्य प्रतिभाशाली-कार्यबलं कृत्रिमबुद्धिमत्तायाः विकासे सक्रिय योगदानाय सज्जम् अस्तिा कृत्रिम

Dr.Amandeep Sharma By Dr.Amandeep Sharma

द्वितीयत्रिमासे भारतस्य वैश्विकस्तरस्य सर्वाधिका आर्थिकवृद्धिः : वित्तमन्त्री निर्मला सीतारमणः

वित्तमन्त्री निर्मला सीतारमणः उक्तवती यत् देशस्य आर्थिकस्थितिः उत्तमा अस्ति, अर्थव्यवस्थायाः सर्वेषु क्षेत्रेषु महती प्रगतिः भवति। राज्यसभायां देशस्य आर्थिकस्थितेः विषये अल्पकालीनविमर्शस्य

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image