Ad image

विचारविमर्शः

व्याकरणस्य महत्वं वेदाङ्गत्वं च

व्याकरणस्य महत्वं वेदाङ्गत्वं च वेदानां रक्षार्थं ऋषिभि: निर्मितानि षट् शास्त्राणि वेदाङ्गानीति ख्यायन्ते। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चय:। ज्योतिषामयनं चैव

Dr.Amandeep Sharma By Dr.Amandeep Sharma

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति – पण्डितः भास्करशर्मा

तीर्थानां परिचयेन मानवजीवन: समुज्वलं भवति - पण्डितः भास्करशर्मा भारतराष्ट्र: देवतानां जन्मभूमि: भवति। देवानां जन्म, लीलादिकं यस्मिन् प्रदेशे भवति तत् क्षेत्रं

Dr.Amandeep Sharma By Dr.Amandeep Sharma

कर्मफलं वा ईश्वरेच्छा

प्रश्न : यदि ईश्वरः सर्वेषां हृदये अस्ति तर्हि सः अस्माकं हस्ते दुष्कृतं किमर्थं न निवारयति? उत्तर : अस्य प्रश्नस्य उत्तरं

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image