Ad image

बोधकथा

बोधकथा अस्मिन् प्रकल्पे पाठकाः संस्कृतकथानां पठनं कर्तुं शक्नुवन्ति

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति कन्नगी तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य केन्द्रीयभूमिकायाः वैश्यमहिला अस्ति । मदुरै-नगरस्य पाण्डियनराज्ञा प्रतिशोधं कथं कृतवान् इति कथायां चित्रितम्

Dr.Amandeep Sharma By Dr.Amandeep Sharma

कर्ण– शकुनि–दुर्योधनादीनां गर्व हरणम्

दुर्योधनः वनवासप्राप्तानां पाण्डवानां अपमानार्थं योजना कृतवान् । सः कर्णशकुनी इत्यादिभिः,पत्नीभिः सह वनम् अगच्छत्। एकदा दुर्योधनः तै: सह सरसि स्नानं करोति

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image