Ad image

धर्मसंस्कृतिः

धर्मसंस्कृतिः

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति

कन्नगी-तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य मुख्यकेन्द्रमस्ति कन्नगी तमिलमहाकाव्यस्य शिलप्पादिकारम् इत्यस्य केन्द्रीयभूमिकायाः वैश्यमहिला अस्ति । मदुरै-नगरस्य पाण्डियनराज्ञा प्रतिशोधं कथं कृतवान् इति कथायां चित्रितम्

Dr.Amandeep Sharma By Dr.Amandeep Sharma

श्रीरामकथा -मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्

श्रीरामकथा, लङ्काकाण्डम्! (पञ्चाशत्तमः सर्गः) मूर्च्छिते लक्ष्मणे श्रीरामस्य विलापः, हनुमद्द्वारा औषधिपर्वतानयनम्, लक्ष्मणस्य च मोहनाशः। (द्वितीयः खण्डः) हे शूर! तत्र विशल्यकरणी, सावर्ण्यकरणी,

Dr.Amandeep Sharma By Dr.Amandeep Sharma

श्रीरामायणकथा, लङ्काकाण्डम्! रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः।

श्रीरामायणकथा, लङ्काकाण्डम्! (चतुष्पञ्चाशत्तमः सर्गः) रावणे निहते विभीषणस्य मन्दोदर्याः च विलापः। भूमौ शयानं निहतं भ्रातरं दृष्ट्वा विभीषणः विलापं करोति स्म हा

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image