Ad image

दिवसविशेषः

प्रतिदिनं विशेषं वर्तते, यतोहि प्रतिदिनं याः घटनाः भवन्ति, तासाम् सम्बन्धः तिथिभिः सह वर्तते। कस्मिन् दिने कः दिनविशेषः इति विषये अत्र लेखनस्य अस्माकं प्रयासः।

धूम्रपान-निषेधदिवसः।

धूम्रपान-निषेधदिवसः। -डॉ. नरेन्द्रराणा सिरमौर: । धूम्रपान-निषेधदिवसः प्रतिवर्षं मार्चमासस्य द्वितीये बुधवासरे आचर्यते। धूम्रपानं त्यक्तुम् इच्छन्तीनां धूम्रपानकर्तृणां सहायतायै, दैनन्दिनजीवने च धूम्रपानस्य स्वास्थ्यप्रभावानां

राष्ट्रिययुवादिवस:

राष्ट्रिययुवादिवस: भारते स्वामी विवेकानन्दस्य जन्मदिवसः अर्थात् १२ जनवरी दिनाङ्कः प्रतिवर्षं राष्ट्रिययुवादिवसरूपेण आचर्यते । संयुक्तराष्ट्रसङ्घस्य निर्णयानुसारंग १९८४ तमे वर्षे 'अन्तार्राष्ट्रीययुवावर्षम्' इति

अन्तार्राष्ट्रीयशिक्षादिवसः

अन्तार्राष्ट्रीयशिक्षादिवसः डॉ नरेन्द्रराणा सिरमौर: । सर्वेषां कृते समावेश्या:, समानतायुक्ताया:, गुणवत्तापूर्णाशिक्षायाः च परिवर्तनकारीकार्याणां समर्थनार्थं प्रतिवर्षं २४ जनवरी दिनाङ्के अन्तार्राष्ट्रीयशिक्षादिवसः आचर्यते। शान्तिविकासाय

- Advertisement -
Ad imageAd image