Ad image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः

हिमाचले छायाङ्कितानां उत्तमचलच्चित्राणां कृते चलच्चित्रपुरस्कारं प्रदास्यति राज्यसर्वकारः - मुख्यमंत्री सुखविन्दरसिंहसुक्खुः हिमसंस्कृतवार्ता- शिमला। हिमाचलप्रदेशस्य चलच्चित्रनिर्माणस्य प्राधान्यगन्तव्यस्थानरूपेण विकासस्य दृष्ट्या राज्यसर्वकारेण अधुनैव व्यापकचलच्चित्रनीतिः

डॉ मनोज शैल By डॉ मनोज शैल

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः – मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः - मुख्यमंत्रिणा सह अमिलन् चलचित्र अभिनेतारः नानापाटेकर: राजपालयादव:, निर्देशक: अनिल शर्मा च हिमसंस्कृतवार्ता:- शिमला।  प्रसिद्धाः अभिनेतारः नाना पाटेकरः

डॉ मनोज शैल By डॉ मनोज शैल

अस्मिन् दिने ‘बड़े मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति

अस्मिन् दिने 'बड़े मियां छोटे मियां' इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। अक्षयकुमारस्य, टाइगर श्रॉफस्य च 'बडे

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image