Ad image

चलचित्रवार्ताः

संस्कृतसाहित्ये विशद्तया नाट्यप्रयोगः प्राप्यते, तस्मिन् समये विशेषतया संस्कृतनाट्यसाम्रग्याः प्रयोगः प्राप्यते स्म, परञ्चाधुनिके काले भारते हिन्दी-तमिल-पञ्जाबी-तेलुगुः प्रभित्तीनां नाट्यचलचित्राणां प्रभावः आधिक्येन मिलति, तत्रापि मुख्यतया भारते बॉलीबुड इत्यस्य चलचित्राणां प्रयोगः प्रामुख्येन दृश्यते। अस्मिन् पृष्टे वयं देशे-विदेशे प्रचाल्यमानानां चलचित्रवार्ताणां विषये चर्चां करिष्यामः।

अस्मिन् दिने ‘बड़े मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति

अस्मिन् दिने 'बड़े मियां छोटे मियां' इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई। अक्षयकुमारस्य, टाइगर श्रॉफस्य च 'बडे

Dr.Amandeep Sharma By Dr.Amandeep Sharma

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्

शिमलायां मॉलरोड़े गेयटीरङ्गमण्डपे चाभवत् चलचित्रस्य छायाङ्कनम्। नायकान् द्रष्टुं जनसमूहः समागतः हिमसंस्कृतवार्ता:- शिमला। हिमाचलप्रदेशस्य राजधानी शिमलानगरस्य मॉलरोडे शुक्रवासरे बॉलीवुड-चलचित्रस्य छायाङ्कनम् अभवत्।

डॉ मनोज शैल By डॉ मनोज शैल

अमिताभ बच्चन: ‘केबीसी’ इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति

अमिताभ बच्चनः 'केबीसी' इत्यस्य एकस्य प्रकरणस्य कृते ७.५ कोटिरूप्यकाणि गृह्णाति वार्ताहर: - जगदीश डाभी मुम्बई । बॉलीवुड-महानायक-अमिताभ बच्चनः सम्प्रति: केबीसी

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image