Ad image

उत्तराखण्डवार्ताः

संस्कृतशिक्षामन्त्रिणा संस्कृतनिदेशक: अकादमीसचिवश्च शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वदिवसे सम्मानित:

डा.धनसिंहरावत: दत्तवान् १०० संस्कृतछात्रेभ्य: चतुःलक्षनवषष्टिसहस्रषट्शतरूप्यकाणां च १७ शोधछात्रेभ्य: षड्लक्षाशीतिसहस्ररूप्यकाणां छात्रवृत्तिसम्मानम् वार्ताहर:-कुलदीपमैन्दोला । राज्यस्तरीयाधुनिकपुस्तकालये ननूरखेडादेहरादूने उत्तराखण्डसंस्कृताकादमीद्वारा बुधवासरे संस्कृतछात्रवृत्तिसम्मानकार्यक्रम: समायोजितोभवत् । यत्र

Dr.Amandeep Sharma By Dr.Amandeep Sharma

उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम्

स्थानकेषु कार्यालयेषु संस्कृतेन नामोल्लेखनाय संस्कृताकादम्या: सचिवेन श्रीशिवप्रसादखालीद्वारा जनपदाधिकारिभ्य: कृत: निर्देशानुरोध: उत्तराखण्डे फलकेषु सर्वत्र प्रसरिष्यति संस्कृतम् हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला। देवभूमौ देवभाषायाम् अधुना

Dr.Amandeep Sharma By Dr.Amandeep Sharma

योगदर्शने शोधाय डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार:

योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनीपुरस्कार: वार्ताहर:-कुलदीपमैन्दोला। ऋषिकेश:। भारतस्य मध्यप्रदेशस्य एडुजी-लाइफ् तथा उत्तराखण्डस्य ऋषिकेशस्य परमार्थनिकेतनाश्रमस्य संयुक्ताश्रयेण परमार्थनिकेतनाश्रमे

Dr.Amandeep Sharma By Dr.Amandeep Sharma
- Advertisement -
Ad imageAd image