देशे कृषिव्यवस्थां सुदृढं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति – कृषिमन्त्री शिवराजसिंहचौहानः
कृषिमन्त्री शिवराजसिंहचौहानः देशस्य कृषिव्यवस्थायाः उन्नयनार्थं सर्वकारः कार्यं कुर्वन् अस्ति इति उक्तवान्। नवीदिल्लीनगरे कृषकैः कृषकसंस्थाभिः सह मिलित्वा श्री चौहानः अवदत् यत् कृषकाणां कृते कृषिविकासयोजना, सस्यबीमायोजना इत्यादयः अनेके निर्णयाः सर्वकारेण कृताः।
भारतीयकिसानसंघस्य दिल्लीप्रदेशाध्यक्षः सतीशलम्बरदारः अखिलभारतीयरेडियोसञ्चारमाध्यमेन अवदत् यत् श्रीचौहानः कृषकाणां सर्वान् विषयान् श्रुत्वा तेषां समाधानं ज्ञातुं आश्वासनं अपि दत्तवान्।
देशे कृषिव्यवस्थां सुदृढं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति – कृषिमन्त्री शिवराजसिंहचौहानः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment