दलाईलामा धर्मशालायां मंगोलियाई तीर्थयात्रिभ्य: शिक्षां दत्तवान्, सहस्रश: जनाः भागं गृहीतवन्तः
हिमसंस्कृतवार्ता:- धर्मशाला।
तिब्बती-आध्यात्मिकगुरु दलाई लामा हिमाचलप्रदेशस्य धर्मशालानगरस्य त्सुगलगखांगप्राङ्गणे शतशः मंगोलिया- यात्रिकाणां शिक्षणं करोति। आध्यात्मिकनेतुः शिक्षां प्राप्तुं प्रायः ७२ देशेभ्यः ६१०० जनाः प्राङ्गणे एकत्रिताः आसन्। कोलम्बियादेशस्य अनुयायी पोआला कैंपो इत्यनया दलाईलामा इत्यस्मात् शिक्षां प्राप्य स्वस्य आनन्दः प्रकटितः, उक्तं च एष: अवसर: जीवने एकवारमेव भवितुं शक्यते।
“परमपवित्रेण दलाईलामा इत्यनेन सह एतत् सुन्दरं द्विदिनात्मकं शिक्षा अस्ति” इति कैंपो अवदत्। अनेकदेशेभ्यः बहवः जनाः उपस्थिताः सन्ति तथा च सर्वे बौद्धभिक्षवः भिक्षुण्य: अपि परमपूज्येन सह अत्र आगताः सन्ति। मम मनसि अतीव उत्तमं भावः आसीत्। अस्मिन् अतीवविशेषे कार्यक्रमे भागं ग्रहीतुम् अवसरः प्राप्तः इति मम अतीव सौभाग्यम् आसीत्।
सिक्किमप्रदेशस्य अनुयायी तेनजिङ्ग येगा इत्यनया कथितम् यत्- “एषः प्रथमः दिवसः परमपवित्रेण १४ तमे दलाईलामा-महोदयेन तुशिताया: शतदेवतानां विषये शिक्षायाः प्रथमः दिवसः आसीत्। वस्तुतः एतत् अतीव महत्त्वपूर्णं यतः गुरुः मुख्यतया परमपूज्यः १४ तमे दलाईलामा एव अस्ति।
दलाईलामा धर्मशालायां मंगोलियाई तीर्थयात्रिभ्य: शिक्षां दत्तवान्,
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment